SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -492:५०.२१ ] असई वज्जा 490) अग्वो धावतु तुरियं कज्जल भरिऊण वे वि हत्थाई । दिट्ठो कूवावडिओ असणं दूसओ' चंदो ॥ १९ ॥ 491) मह एसि कीस पंथिय जइ हरसि नियंसणं नियंबाओ । सामि कस्स पुरओ गामो दूरे अहं एक्का ॥ २० ॥ 492) अत्ता बहिरंधलिया' बहुविहवीवाहसंकुलो गामो । मज्झ पई य विएसे को तुज्झ वसेरयं देइ ॥ २१ ॥ १३३ 490) [ अहो धात्वरितं कज्जलेन भृत्वा द्वावपि हस्तौ । दृष्टः कूपापतितोऽसतीनां दूषकश्चन्द्रः || ] अहो त्वरितं धाव कज्जलेन भृत्वा द्वापि हस्तौ । अयं चन्द्रः कूपपतितो दृष्टः । किंविशिष्टः । असतीनां दूषकः । चन्द्रमसः प्रतिमां कूपान्तः स्थामवलोक्य तदुपरि विरुद्धमनाः काचन स्वैरिणी "कज्जलेनामुं मलिनीकुरु येन ज्योत्स्नाजालं न विकिरति" इति सखीमुवाचेत्यर्थः ।। ४९० ।। 1 T 491) [ मात्र कस्मात्पथिक यदि हरसि निवसनं नितम्बात् । कथयामि कस्य पुरतो ग्रामो दूरेऽहमेका ।। ] हे पथिक किमिति मामेषि मामागच्छसि । यदि नितम्बानिवसनं हरसि आच्छिनत्सि तदा कस्य पुरतः कथयामि । यतो ग्रामो दूरेऽहमेका । अयमर्थः । मां प्रत्यागच्छनिकमिति बिभेषि । नितम्बाद्वस्त्रमपि यदि गृह्णासि तदा कस्याग्रतः कथयाम्यहम् | आगमनं तावद् दूरे तिष्ठतु, मन्नीवीबन्धमुन्मोच्य तथा रमस्व यथा मनोऽभीष्टम् । दवीयसो ग्रामादिदानीं कोऽपि नागमिष्यतीति स्वयमेव याचनं पुंश्चल्या ।। ४९१ ।। For Private And Personal Use Only 492) [ श्रधिरान्धा बहुविध विवाहसंकुलो ग्रामः । मम पतिश्च विदेशे कस्तव वासं ददाति ॥ ] हे पथिक तत्र को नाम वासं ददाति । यतः श्वश्रूर्वधिरान्धा, ग्रामश्च बहुविवाह संकुलो, मम पतिश्च विदेशे, अतः को नाम उत्तरं ददाति । अयं भावः । श्वश्रूस्तावन्न पश्यति, न शृणोति । ग्रामलोकच गृहे गृहे विवाहव्ययः, मम पतिश्चात्र नास्ति । तस्मात्सतोऽपि भीतिं परित्यज्य सकलां रात्रिं रमस्त्रेति भङ्गयोक्तवती काचन कुलटा ।। ४९२ ॥ 1 G, I दूओ 2 I बहिरंधलया
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy