SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५ --464 : ४९.२] सईवजा -462) अहियाइमाणिणो दुग्गयस्स छाहिं पइस्स रक्खती। नियबंधवाण जूरइ घरिणी विहवेण पत्ताणं ॥ ८ ॥ ४९. सईवज्जा [सतीपद्धतिः] 463) उम्मेउ अंगुलिं सा विलया जा मह पई न कामेइ । सो को वि जंपउ जुवा जस्स मए पेसिया दिट्ठी ॥१॥ 464) चञ्चरपरिणी पियदसणा वि तरुणी पउत्थवइया वि। असईसइज्झिया' दुग्गया वि न हु खंडियं सीलं ॥२॥ भुक्तशेषं क्षुधालान्तापि दुःखितेभ्यो ददाति यतः, वराक्यो रोरगहिण्यः क्षीयन्ते ।। ४६१ ॥ 462) | अभिजातिमानिनो दुर्गतस्य छायां पत्य रक्षन्ती। 'निजबान्धवेभ्यः क्रुध्यति गृहिणी विभवेन प्राप्तेभ्यः ॥ ] गहिणी निजबान्धवेभ्यः ईर्ण्यति । किंविशिष्टेम्यः । विभवेन गहं प्राप्तेभ्यः । किं कुर्वती । पत्युश्छायां पतिशोभा रक्षन्ती। किं विशिष्टस्य पत्युः । आभिजात्यमानिनः । दुर्गतस्य मम पत्युर्दारिद्रयेण भोजनादिपूजामकुर्वतो मानहानिस्तेषु बान्धवेष्वागतेषु मा भूदिति तानपि द्वेष्टि इति सत्कलत्रत्वम् ॥ ४६२ ॥ 463) [ ऊर्वीकरोत्वगुलिं सा वनिता या मम पतिं न कामयते । -स कोऽपि कथयतु युवा यस्य मया प्रेषिता दृष्टिः ॥ ] विलया वनिता सागुलिमूर्चीकरोतु, या मम पतिं न कामयते । स कोऽपि कथयतु युवा यस्य मया प्रेषिता दृष्टिः । अस्मिन्नगरेऽम्: सर्वा अपि कामिन्यो मत्कमितारं कामयन्ते । अहं तु न कमपीति अर्थो यदि मृषा तदा वदतु कोऽपीत्यर्थः । ." वनिताया विलया” इति प्राकृतसूत्रेण (हेमचन्द्र ८.२.१२८) निपातः ।। ४६३ ॥ ___464) [ चत्वरगृहिणी प्रियदर्शनापि तरुणी प्रोषितपतिकापि । असतीप्रातिवेश्मिका दुर्गतापि न खलु खण्डितं शीलम् ।। ] चत्वरगृहिण्यपि चतुष्पथगृहस्थितापि । तया न खलु खण्डितं शीलम् । कदाचिद्रूपवती न भवेत्तदा को नाम कामयते ताम् । अतः प्रियदर्शनापि । यद्यपि तादृश्यपि कदाचिदनवतीर्णतारुण्या भवेत् । तरुणी। तरुण्यपि कदाचिन्निकटवर्ति 1 G असईसइज्जिया 2 G जात्यभिमानिनः, I आभिजात्याभिमानिनः For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy