SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पज्जालग्गं [437: ४४.१६ 437) तह झीणा जह मउलियलोयणउडविहडणे वि असमत्था। सक्किहिइ दुक्करं घरगयं पि दटुं तुमं वाला ॥ १६ ॥ 438) नाहं दुई न' तुमं पिओ त्ति को एत्थ मज्झ वावारो। सा मरइ तुज्झ अजसो त्ति तेण धम्मक्खरं भणिमो॥ १७ ॥ 439) बहुसो वि कहिजंतं तुह वयणं मज्झ हत्थसंदिळं । न सुयं ति जंपमाणी पुणरुत्तसयं कुणइ अज्झा ॥१८॥ स्वद्विरहे कापालिनी जाता। तत्साधयं विशेषणद्वारेण विशिनष्टि । नूनं निश्चितं हस्तस्थितं कपालं न मुञ्चति, अनवरतं ललाटदत्तहस्ता त्वन्मार्ग मार्गयन्ती तिष्ठति । तथा क्षणमपि खट्वायामङ्गं न मुञ्चति, रात्रावपि खट्वायां न शेते। कापालिकाप्येवं विधा भवति। हस स्थितं कालं मस्तकखण्डं न मुञ्चति भिक्षार्थम् । तथा खट्वाङ्गमायुधविशेषं न मुञ्चति ॥ ४३६ ॥ ___437) [तथा क्षीणा यया मुकुलितलोचनपुट विघटनेऽप्यसमर्था । शक्ष्यति दुष्करं गृहगतमपि द्रष्टुं त्वां बाला ॥ ] तथा बाला क्षीणा यथा मुकुलितलोचनपुटविघटनेऽप्यसमा सती त्वां द्रष्टुं गृहगतपपि दुष्करं शक्ष्यति ॥ ४३७ ।। 433) [ नाहं दूती न त्वं प्रिय इति कोऽत्र मम व्यापारः । सा म्रियते तवायश इति तेन धर्माक्षरं भणामः ।। ] हे नायक, नाहं दूती। तस्यैव' प्रवक्तिकोऽत्र( ? )मम व्यापारः । तर्हि किमिति भणसीत्याह । सा म्रियते तवायशउक्तिः । तेन धर्माक्षरं भणामः ॥ ४३८ ॥ ____439) [बहुशोऽपि कथ्यमानं तव वचनं मम हस्तसंदिष्टम् । न श्रुतमिति जत्पन्ती पुनरुक्तशतं करोति प्रौढयुवतिः ॥] अज्झा प्रौढयुवतिः । देशीयपदमिदम् । न श्रुतमिति जल्पमाना मम हस्तमंदिष्टं त्वद्वचनं बहुशोऽपि कथ्यमानं सन्न श्रुतमिति जल्पन्ती ।। ४३९ ।। 1 G तस्स य पवत्तको इत्थ मह वावारो। [ तस्स व पवत्तिको इत्थ मह वावारो। 2G, I अब्जा 3G तस्यैव प्रवर्तकोऽत्र मम व्यापारः। I तस्यैव प्रवक्तिकोऽत्र (१) मम व्यापार For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy