SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 429:४४.८] ओलुग्गावियावज्जा 426) नयणाइ तुह विओए घोलिरबाहाइ सुहृय तणुईए। हिययडियसोययासधूमभरियाइ व गलंति ॥ ५॥ 421) वइमग्गपेसियाई तीए नयणाइ तम्मि बोलीणे। अज वि गलति पडिलग्गकंटयाइ व्व ओ सुहय ॥६॥ 428) संभरिऊण य रुण्णं तीइ तुम तह विमुक्कपुकारं । निय जह सुहियस्स वि जणस्स ओ निवडिओ बाहो ॥७॥ 429) एकेकमवइवेदियविवरंतरतरलदिन्नणयणाए। तइ वोलंते बालय पंजरसउणाइयं तीए ॥८॥ 426) [ नयने तव वियोगे घूर्णनशीलबाष्पे सुभग तन्न्याः । हृदयस्थितशोकहुताशधूमभते इव गलतः ॥ ] हे सुभग, तस्यास्तव्या नयने त्वाद्वियोगे हृदयस्थितशोकहुताशधूमभते इव गलतः । किंविशिष्टे नयने । प्रसारितबाष्पे । त्वद्वियोगशोकाग्निधूमपूर पिहिते इव नयने वहतोऽनवरतम् ॥ ४२६ ॥ ___427 ) [वृतिनार्गप्रेषिते तस्या नयने तस्मिन्नतिक्रान्ते । अद्यापि गलतः प्रतिलग्नकण्टके इव हे सुभग ।। ] हे सुभग तस्या नयने तस्मिन्नतिक्रान्तेऽद्यापि गलतः । किंविशिष्टे । वृतिविवरमार्गप्रेषिते । उत्प्रेक्षते । अक्षिणी' प्रतिलग्नकण्टके इव प्रतिलग्नकण्टककर्करे ( इव ) भवतः । तदा गलतः । सा तं युवानमत्रलोकयितुं वृतिच्छिद्रेष्वक्षिणी प्रक्षिप्तवती । तस्मिंश्चातिक्रान्ते विरहासहत्वादक्षिप्रतिलग्नकण्टकत्वादिवानवरतं रोदितीति ॥ ४२७ ।। 428) [ संस्मृत्य च रुदितं तया त्वां तथा विमुक्तपूत्कारम् । निर्दय यथा सुखितस्यापि जनस्याहो निपतितो बाष्पः ॥ ] हे निर्दय त्वां संस्मृत्य तया तथा विमुक्तपत्कारं रुदितं, यथा सुखितजनस्य पार्श्वस्थितस्य दयितस्यापि जनस्याहो निपतितो बाष्पः ॥ ४२८ ॥ 429) [एकैकवृतिवेष्टितविवरान्तरतरलदत्तनयनया। त्वय्यतिक्राम। बालक पञ्जरशकुनवदाचरितं तया ।। ] त्वय्यतिक्रान्ते हे बालक, तया 1 G, I अक्षिणी चेत् प्रतिलग्नकण्टके भवतः तदा गलतः । For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy