SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [313 : ३४.१३४. लावण्णवजा [ लावण्यपद्धतिः] 313) पल्लवियं करयलपल्लवेहि पप्फुल्लियं व नयणेहिं । फलियं मिव पीणपओहरेहि अज्झाइ लावण्णं ॥१॥ 314) तह चंपिऊण भरिया विहिणा लावण्णएण तणुयंगी। जह से चिठुरतरंगा अंगुलिमग्ग व्व दीसंति ॥ २ ॥ 315) अन्नं लडहत्तणयं अन्न चिय का वि बाहुलयछाया। सामा सामन्नपयावइणो रेह चिय न होइ ॥३॥ 316) करचरणगंडलोयणबाहुलयाजहणमंडलुद्धरियं'। अंगेसु अमायंत रंखोलई तीइ लावणं ॥४॥ 313) [ पल्लवित करतलपल्लवैः प्रपुष्पितमिव नयनाभ्याम् । फलितमिव पीनपयोधराभ्यां प्रौढयुवत्या लावण्यम् ॥] अज्झाए तरुण्या लावण्यं पल्लवितं संजातपल्लव मित्र । कैः। करतलपल्लवैः। प्रफुल्लितं प्रोत्फुल्लितमित्र नयनाभ्याम् । फलितमिव संजातफलमिव पीनपयोधराभ्याम् । पल्लवपुष्पफलानुकार करतलनयनपयोधरं लावण्यवृक्षस्येति ॥ ३१३ ॥ 314) [तथा निपीड्य भता विधिना लावण्येन तन्वङ्गी। यथास्याश्चिकुरतरङ्गा अङ्गुलिमार्गा इव दृश्यन्ते ॥ ] तथा न्यञ्चीकृत्य ( ? न्यक्कृत्य ) भता विधिना लावण्येन तन्वङ्गी, यथा से अस्याश्चिकुरतरङ्गा अङ्गुलिमार्गा इव दृश्यन्ते । मस्तकं हस्ते धृत्वा लावण्यभरणेऽतिप्रयत्नवतो विधेरङ्गुलिमार्गा इवास्याश्चिकुरतरङ्गाः शुशुभिरे ॥ ३१४ ॥ 315) [ अन्यल्लटभत्वमन्यैव कापि बाहुलताछाया । झ्यामा सामान्यप्रजापते रेखैव न भवति ।। ] अन्यल्लटभत्वमन्यैव कापि बाहुलताछाया, अत एवेयं श्यामाप्रसूता स्त्री सामान्यप्रजापते रेखैव न भवति। सामान्यप्रजापतिरिमां न ससर्ज ॥ ३१५ ॥ 316) [ करचरणगण्डलोचनबाहुलताजघनमण्डलोद्धृतम् । अङ्गेष्वमादितस्ततश्चलति तस्या लावण्यम् ।। ] तस्या अङ्गेष्वमाल्लावण्यं रिखोलइ 1 G उवरियं, I उच्चरिय 2G, I रिखोलई For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy