SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૨ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालगं 305) उत्तंगघणणिरंतर पक्का इय माउलिंग सारिच्छा । मारति वासभूसियणहो व्व विज्जुज्जला थणया ॥ ५ ॥ 306) उब्बिबे थणहारे रेहइ बालाइ घोलिये हारो । हिमगिरिवरसिहराओ खलिओ गंगापवाहो व्व ॥ ६ ॥ 307 ) मग्गं चिय अलहंतो हारो पीणुन्नयाणं धणयाणं । sarat भम उरे उणाणइफेणपुंजो व्व ॥ ७ ॥ 308) अज्झाइ' नीलकंचुयभरिउवरियं विहाइ थणवहं । जलभरियज लहरंतरद्रुग्गओ चंदबिंबो व्व ॥ ८ ॥ " [ 305 : ३३.५ 305) [उत्तुंगघन निरन्तरौ पक्वीभूतमातुलिंगसदृक्षौ । मारयतो वर्षाभूषितनभ इव विद्युदुज्ज्वलौ स्तनौ ॥ ] स्तनौ मारयतः । किंविशिष्टौ । उत्तुंगघन निरन्तरौ, पक्वीकृतमातुलिंगसदृक्षौ विद्युदुज्ज्चलौ । किमित्र । वर्षाभूषितं यन्नभस्तदिव । तदपि किं विशिष्टम् । विद्युदुज्ज्वलं विद्युतोज्ज्वल-माकाशम् ॥ ३०५ ॥ (306) [ उद्भटे स्तनभारे राजते बालाया घूर्णनशीलो हारः । हिमगिरिवर शिखरात् स्खलितो गङ्गाप्रवाह इव ॥] उद्विग्बे स्तनभारे' राजते बालाया घूर्णनशीलो हारो मौक्तिकमयः । उत्प्रेक्षते । गङ्गाप्रवाह इव । किंविशिष्टः । स्खलितः । कस्मात् । हिमगिरिवर शिखरात् ॥ ३०६ ॥ (307) [ मार्गमेाभमानो हारः पीनोन्नतयोः स्तनयोः । उद्विग्नो भ्रमत्युरसि यमुनानदीफेनपुञ्ज इव || ] उद्विम्बो' भ्रमत्युरसि यमुनानदीफेनपुञ्ज इत्र हारः पीनोन्नतयोः स्तनयोरुपरि मार्गमलभमानः शोभते ॥ ३०७ ॥ For Private And Personal Use Only 308) [ प्रौढयुवत्या नीलकञ्चुकभृतावशिष्टं विभाति स्तनपट्टम् । जलभृत जलधरान्तरदरोद्गतं चन्द्रबिम्बमिव ॥] प्रौढयुवत्याः स्तनप विभाति । किंविशिष्टम् | नीलकञ्चुकमृतोद्धृतम् । उत्प्रेक्षते । जलभतजलधरान्तरदरोद्रतं चन्द्रविम्बमिव ॥ ३०८ ॥ 1 G, I here and elsewhere अज्जाए 2 G उद्विग्नो
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy