SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 145: १४८ ] दारिद्दवज्जा 142) जे भग्गा विहवसमीरणेण वंक ठवंति प्रयमग्गं । ते नूर्ण दालिद्दोसहेण जइ पंजलिज्जति ॥ ५ ॥ 143) किं वा कुलेण कीरइ किं वा विणरण किं व रूवेण । धणरहियाण सुंदरि नराण को आयरं कुणइ ॥ ६॥ 144) जाई रुवं विज्जा तिनि वि गच्छंतु कंदरे विवरे । अत्थो चिय परिवड्डउ जेण गुणा पायडा हुँति ॥ ७ ॥ 145) धम्मत्थकामरहिया जे दियहा निद्धणाण वोलीणा । जइ ताइ गणेइ विही गणेउ न हु एरिसं जुतं ॥ ८ ॥ ३९ 142) [ ये भग्ना विभवसमीरणेन वक्रं स्थापयन्ति पदमार्गम् । ते नूनं दारिद्र्यौषधेन यदि प्राञ्जलीक्रियन्ते ॥ ] ये भग्ना विभवसमीरणेन विभववातेन, वक्रं स्थापयन्ति पदमार्गम् । कोऽर्थः । वक्रं चलन्ति । ते नूनं दारिद्र्यौषधेन प्राञ्जलीभवन्ति । अन्येऽपि वातरुग्णा औषधेन पुनर्ऋजूभवन्ति ॥ १४२ ॥ (143) [ किंवा कुलेन क्रियते किंवा विनयेन किं वा रूपेण । धनरहितानां सुन्दरि नराणां क आदरं करोति ॥ ] किं वा कुलेन क्रियते किं वा विनयेन किं वा रूपेण । हे सुन्दरि धनरहितानां नराणां को नामादरं करोति ॥ १४३ ॥ 144 ) [ जाती रूपं विद्या त्रीण्यपि गच्छन्तु कन्दरे विवरे । अर्थ एव परिवर्धतां येन गुणा: प्रकटा भवन्ति ।। ] जातिर्विद्या रूपं त्रीण्यपि गच्छन्तु कन्दरे' विवरे । अर्थ एव परिवर्धतां येन गुणाः प्रकटीभवन्ति ॥ १४४ ॥ I For Private And Personal Use Only 145) [ धर्मार्थकामरहिता ये दिवसा निर्धनानामतिक्रान्ताः । यदि तान् गणयति विधिर्गणयतु न खल्वीदृशं युक्तम् ॥ ] "सुंदरं एयं" इति पाठ: । धर्मार्थकामरहिता ये दिवसा निर्धनानामतिक्रान्ता, यदि तान् गणयति विधिर्गणयतु न खल्वीदृशं युक्तम् । " सुंदरं एयं " इति पाठे न खल्विदं सुन्दरम् || १४५ ।। 1 J कुहरे
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy