SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ वज्जालग्गं [ 130 : १२.५० 130) किं करइ किर वराओ साहसववसायमाणगरओ वि। पुरिसो भग्गपयावो विहिणा विवरीयरूवेण ॥ ५ ॥ 131) बेण्णि वि महणारंभे पेच्छह जं पुवकम्मपरिणामो। उप्पजइ हरह विसं कण्हस्स घणस्थणा लच्छी ॥ ६॥ 132) विहिविहियं चिय लब्भइ अमयं देवाण महुमहे लच्छी। रयणायरम्मि महिए हरस्स भाए विसं जायं ॥७॥ १३. दीणवज्जा [दीनपद्धतिः] 133) परपत्थणापवन्नं मा जणणि जणेसु एरिसं पुत्तं । उयरे वि मा धरिज्जसु पत्थणभंगो कओ जेण ॥१॥ 130) [ किं करोति किल वराकः साहसव्यवसायमानगुरुरपि ।। पुरुषो भग्नप्रतापो विधिना विपरीतरूपेण ।।] किं करोति वराकः किल साहसव्यवसायमानगुरुर पि । यतो विपरीतरूपेण विधिना भग्नप्रतापः ॥ १३०॥ 131) [ द्वे अपि मथनारम्भे प्रेक्षध्वं यत् पूर्वकर्मपरिणामः। उत्पखते हरस्य विषं कृष्णस्य घनस्तनी लक्ष्मीः ।।] प्रेक्षध्वं यत् पूर्वकर्मपरिणामः । मथनारम्भे द्वावेव हरहरौ विद्यते । तत्र मथनारम्भे कृते हरह इति ईश्वरस्य विषमुत्पद्यते, कृष्णस्य धनस्तनी लक्ष्मीः । अत्र हरह इति अपभ्रंशे षष्ठया:स्थाने ह इति रूपम् | पूर्वकर्मणा, समयोरपि पुरुषयोः पूर्व कर्म परिणमति ।। १३१॥ 132) [विधिविहितमेव लभ्यतेऽमृतं देवानां मधुमथने लक्ष्मीः । रत्नाकरे मथिते हरस्य भागे विषं जातम् ।। ] गाथान्तरेण तमेवार्थमुद्वेलयति । विधिविहितमेव लभ्यते कथमित्याह । अमृतं देवानाम् । मधुमथने लक्ष्मीः संजाता । हरस्य भागे विषं जातम् ॥ १३२ ॥ 133) [ परप्रार्थनाप्रपन्नं मा जननि जनयेदृशं पुत्रम् । उदरेऽपि मा धारय प्रार्थनाभङ्गः कृतो येन ।। ] परमार्थनाप्रपन्नं मा जननि जनयस्वेदृशं पुत्रम् । उदरेऽपि मा धारय तं येन परप्रार्थनाभङ्गः कृतः ।। १३३ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy