________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OCORLS BREATERRORCOURSERSOAMERMURAREADERSATURE // वैशाखमाहात्म्य अध्याय 2 // भक्ष्याणांमाधवेनियमकृते // 8 // अवश्यंविष्णुसायुज्यंप्राप्नोत्येवनसंशयः॥ संतीहबहुवित्तानिव्रतानिविविधानिच // 9 // देहायासकराण्येवपुनर्जन्मप्रदानिच // वैशाखस्नानमात्रेणनपुनर्जायतेभुवि // 10 // सर्वदानेषुयत्पुण्यं / सर्वतीर्थेषुयत्फलं // तत्फलंसमवाप्नोतिमाधवेजलदानतः // 11 // स्वस्य / सामर्थ्यराहित्येपरस्यापिप्रबोधेनं // कर्तव्यंभूतिकामेनसर्वदानाधिकंहितत् दि // 12 // एकतःसर्वदानानिजलदानंतथैकतः // तुलामारोपितंपूर्वजलदानं विशिष्यते // 13 // मार्गेऽध्वंगानांयोमर्त्यःप्रंपादानंकरोतिहि // सकोटिकुलमुद्धृत्यविष्णुलोकेमहीयते // 14 // देवानांचऋषीणांचपितॄणांराजसत्तम 1 बहुवित्तसाध्यानीत्यर्थः / 2 उपदेशं / 3 प्रवासिनां / 4 पाणपोई इति ख्यातं / Mocामान्माला For Private and Personal Use Only