________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun 23 परिज्ञानाय / हेदेवसख उगातः / यदित्वम् अत्रपृष्टःसन्मनसा प्रश्न विवेचनाय सूक्ष्मान न् जगन्थ अवगच्छ स। येषुविष्णुः यत्नालिषुपदेषुगार्हपत्याहवनौयदक्षिणाग्निषु आइष्ट: यजेरेतद्रूपम् / तेषुविश्वंभुवनम् भूतजातम् / प्राविबेश उतने ति / प्रश्नोलुतः // 6 // प्रत्याह / अपितेषु तेषु अहमस्मि अपित्वञ्चेत्यपि राब्दः / तेषु गार्हपत्याहवनौयदक्षिणाग्निषु / त्वमनसाजुगन्ध // येषुविष्णुंस्विषुपुदेष्ण्वेष्टुस्तेषुविश्वम्भुवनमा विवेशा३ // 46 // अपितेषु // विषुपदेष्वस्म्मुिवेषुविश्वम्भूवन माविवेश // सद्यः पये मिपृथिवीमुतद्यामेकेनाङ्गेनदिवो,ऽ अस्यपृष्ठ म् // 50 // केष्वन्तः // पुरुषुऽआविबेशुकान्न्यन्त पुरुषु अपिता विषुपदेषु / अहमस्मित्वञ्च केषु / येषुविश्वम्भूतजातम् श्राविबेश / अाविष्टम् / यत्पुनरेतदुक्तभवता यदित्वमत्रमनसा जगन्थेति / अब त्रूमः / सद्यःएककालमेव / पर्येमिपरिगच्छामि थिवौम अपिच द्याम् एकेनअनेन मनसाप्रसादिवः पृष्ठञ्च किमतभूतजाति तत्राविष्टानोति // 50 // पि 518 For Private And Personal