________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir * न्दन्तु शमान्तः शमनेन ह विर्भावमापादयन्त: / किञ्च। अहोरावाणिमरुतश्च विलिष्टन्दु.श्लिष्टसूदयन्तु षदक्षरण पठाते / इह सन्धाने वर्तते वाक्ययोगात् सन्दधन्तु तेतव / 41 // दैव्या अड्वर्यवः / येचदैव्यादिव्या अध्वर्यव: अश्विप्रभृतयः तेचत्वात्वाम् / आयन्तु विचशासत चकारो भिन्नकमः / विशासतुच / किञ्च गावाणि पर्वश: तेतबसिमाः मर्यादा: करावन्तु कुर्वन्तु / णिमुरुतोबिलिष्टसूदयन्तुते // 41 // दैश्योऽअद्ध्व_व // स्वा व्यन्तुविचशासतु // गात्राणिपळशस्तुसिमाकणण्वन्तशम्म्यन्ती // 42 // द्यौस्तै // पृथिव्यन्तरिसच्चायुश्छुिद्रम्प॒णातुते // सूर्यस्तुन सुहलोकङ्गुणोतुसाधुया // 43 // शन्ते // शन्तुपरेभ्योगाभ्यु शमान्तीः / मर्यादा दर्शतेन शमनं कुर्वाणाः // 42 // द्यास्त द्यौश्चते तव पृथिवीचअन्तरिक्षञ्चच वायुश्चछिद्रं पृणातु पूरयतुते / किञ्च / सूर्यश्चततवनक्षत्रैः सहलोकं स्थानं कृणोतु साधुयासाधुम् / द्वितीयार्थयाछान्दसः // 13 // शान्त / सुखं ते तव अस्तु हेअश्वपरभ्य: गात्रेभ्यः / For Private And Personal