________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir याश्चषटपदाः / याश्चविच्छन्दा: विगतञ्छन्दा याभ्यस्ताः / विषमाक्षरा: विषमपदाःछन्दोलक्षणेनानभिसंवद्धाः / याश्चसच्छन्दा: अन्यूनातिरित्ताक्षराश्च्छन्द / साजातय: ताः सर्वाः सूचीभिः शम्यन्तुत्वाम् / 34 / महानाम्न्योरेवत्यः / महानाम्न्यऋचः शाक्वर्यइतियाभण्यन्ते / रेवत्यएताअपिरवत्यः / रेवतन्तासुसामभवति / विश्वाः सर्वाः आशादिश: / प्रभूवरी: प्रभूततमाः / मैघीः सूचीभि शम्म्यन्तुत्त्वा // 34 // मुहानाम्ग्न्योरेवत्यः // महानाम्न्यो / रेवत्यो विश्वाऽआशाप्पुझ्वरो // मैघोवियतोवाच-सूचीभिःश म्यन्तुत्त्वा // 35 // नाट्यस्तपत्कयोलोमुब्विचिन्वन्तुमनीषा // देवानाम्परक्योदिशासूचीभिःशम्म्यन्तुत्वा // 36 // रजुताहरिणी // मेऽभवाः विद्युत: तदुत्पन्नायाश्चवाच: ताः सर्वाः सूचीभिः शम्यन्तु / शमनेनहवि: कुर्वन्तु - त्वाम् / 35 / नार्यस्ते / नणामपत्यानिवडूनिस्त्रीलक्षणानिनार्यः / तेतव / पत्न्यःयजमानस्य- शिवम् पत्न्यः / लोमलोमानिविचिन्वन्त, पृथक्कुर्वन्तु / मनीषया मनसइच्छषामनसः पालोचनेन / देवानाञ्चयाः पत्नाः दिश: ताः सर्वाः सूचीभिः शम्यन्तु शमनेनहविष्कुर्वन्तुत्वाम् / 36 // रज 516 For Private And Personal