________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir य तसाधनायति / धनमिवचतांनमन्यतेपरसयोपभोग्यत्वात् // 30 // पालागलीप्रत्याह / य इरिणोयवमत्तिनपुष्ट बहुमन्यतेक्षेत्रीति। यदुक्त भातोप्पेतदेवमितिसील्लुहमाह। कियांस्तुविशेषः / / शूद्र. यत्अर्यायै अर्याया: वैश्यायाः जार: जारयिता। तदाक्षेत्रीवैश्यः आत्मन: पोषनानुमन्यते / नहिसातस्य पोषयानिकृष्टश्च शुद्रः उत्कृष्टावैशाइति। समाप्तमश्नीलभाषणम् // 31 // वर्धारिणोववुमत्तुिनपुष्टुम्बहुमन्यते // शूहोवायैजारोनपोषुम। नुमन्यते // 31 // टुधिकाण्वोऽअकारिषज्जिष्णोरप्रश्व॑स्यब्वाजिनः / / (१,ऋत्त्विजोयजमानश्च सुरभिमतीमृचमन्तत आहुः वाचमेवं पुनन्ति / दधिक्राव्णः / अनुष्ट वश्वदेवतया। यत् दधिक्राण: अश्वसासंस्कारार्थ मश्नोलभाषणम् अकारिषम अकार्षम अकार्यकृतवन्तः वचन व्यत्ययः / एकबचनसास्थानेवहुवचनंबोध्यम् / उपरिष्टाहनिपदानि वहुवचनान्तानि दृश्यन्ते / किम्भूतसादधिक्राब्ण: / जिष्णुःजेतुः अश्वसाशनेसाव्यापिनः वाजिनः / श्रीविजी भय का. महिषोमुत्थाप्य पुरुषा दधिक्रावण इताः / महिषी यजमानस्य प्रथमपरिणोतां पत्नोमश्वसमोपसुप्तामत्थाप्य पुरुषा अध्वयु बौहान होक्षत्तारो मन्त्र पठेयुरिति सूत्रार्थ / For Private And Personal