________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अप्सु अभिः / अप्स जा: अप्सु जातो श्वः / अम जानाः अश्वइतिश्रुति: / किम्भूत: ब्रह्माविभा। परिवृढोवा। सोमपुरोगवः / सोमसंस्कारान्पुरस्कृत्य स्वर्गलोकं गच्छतौति सोम पुरोगवः। सोमार्थाहि पशव: / सयत्पशुमालभते रसमेवास्मिन्दधातौति श्रुति: // 14 // किञ्च / स्वयं वाजिन् / स्वयमेवहे वाजिन् तन्व शरीर कल्पयस्व / स्वराज्य तवास्तीत्यर्थः / स्वयबाजिन् // स्वयम्बार्जिंस्तुन्न्वङ्कल्प्पयस्वस्वयंस्यंजखखयर्जुष ख // मुहिमातुन्न्येनुनसुन्न” // 15 // न // नवाऽऽए तन्मिय सेनरिषष्यसिदेवार ॥ऽषिपुथिभिःसुगेभिः // यत्वासंतसुक्कतो अतएव स्वयमेवयजस्व / नतेन्योयष्टास्तौतिभावः / स्वयञ्चजुषस्व / स्वयमेवाभिरुचितस्थानंकुरुष्व / किमर्थमिदमुच्यतेम्माभिरितिचेत् / महिमातेतवसंवधीअन्येनमहिमानसनशे / नशिरदर्शनार्थः / वेदेतुव्याप्ततर्थोपिभवति / नसंव्याप्यते // 15 // नवै / वैऊपादपुरणौ / नएतत् म्रियसेयत् संजप्यसे / नचरिष्यसिविनश्यसि // विशस्यमानः / किमिति / यत्देवान् For Private And Personal