________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir शु० य० म (1) द्यौरासीत् / ह्युग्रहणेनात्र ठष्टेलक्ष्यते / साहिपूर्वसर्वे : प्राणिभिश्चित्यते / अश्व सौहद्दयः / अश्वशब्देनाश्वमेधो लक्ष्यते / वयसाइवह्यनेनाश्वमेधन वर्गलीक मारीहन्तिअविरासीत् / अवि: पृथिव्यभिधीयते साआसीत् पिलप्पिला दृष्टयाहिक्लिद्यमाना पृथिवीपिलिप्पिलाभवति / आसीढुहद्दयः // अविरासौत्पिलिप्पुिलारात्रािसोत्पिशङ्गिला॥ 12 // [8] ब्वायुष्टा ॥पचुतैरवृत्त्वसितग्गीवुश्श्छागैन्न्यंग्योधपच्चमुसाश श्रौरितिश्रुत्यापृथिव्युक्ताच / रात्रिरासौत्पिशंगिला | पिशमितिरूपनाम राबिर्हिसर्वाणिरूपा 6 णिगिलतिअदृश्यानिकरोति / 12 // (2) प्रोक्षस्यश्वम् / वायुष्ठावायु: त्वापचतैः पाकैः अवतु / वायवग्नि सँयोगाविद्रयाणिपच्यन्ते / असितग्रीव: छागैः असितग्रोवोग्निः धूम(१) का० द्यौरिति प्रत्याह : ब्रम्हा होतारं प्रति वक्ति। पूर्वचित्तिः पूर्वस्मरणविषया द्यौष्टिरासोत् द्योशब्देन दृष्टिल शिवम् क्ष्यते सर्वप्राणिनामिष्टत्वात्। (2) का. अखगोक्षणमशास्त्वा वायुष्टे ति। अद्भास्त्वौषधीभ्य इति प्राकृतमन्त्रेण वायुष्ये त्यारभ्य देवः सविता दधात्वित्यन्तन कण्डिकाचतुयेनाश्वमेधिकेन चाश्वप्रोक्षण करोत्रीति स्वार्थः / For Private And Personal