________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir आजायतां हेब्रह्मन् ब्राह्मणः ब्रह्मवर्चसी / यज्ञाध्ययनशीलो ब्राह्मणाजायतामित्यर्थः / राष्ट्र / आजायताञ्च राष्ट्र राजन्यः शूरः इषव्यः इषुभिः विधातिदूषव्यः इषुषुवासाधुः इषव्यः / अतिव्याधीमहारथः / अतिविधातिदिषन्तमित्यतिव्याधी / महारथश्चदोग्धीन् // आबचम्मन्नाचम्मणोब्रहम्मवर्चुसौायतामाराष्ट्र राजुन्न्याशूर ऽइषुब्योतिव्याधीमहारथोजायतान्दोग्ध्रौधेनुर्बोढानुड़ानाशु स प्नुिपुरैन्धिोषोजिषस्मरथेष्टा सुभेयोषवास्यवर्जमानस्यब्बौरोजाय धेनुः / राष्ट्र आजायतामितिसर्वत्रसम्बन्धः / वोढाअनडान् आशुः शीघ्रः सप्तिरश्वः / पुरधिर्योषा / पुरंशरीररूपादिगुणसमन्वितं धारयतीति पुरन्धिः // जिष्णूरथेष्ठाः / जयनशीलः रथेतिष्ठतीतिरयेष्ठायुयुत्सुः / सभेयोयुवा / सभामर्हतिविद्यागुणचरित्र: सभेयः युवा दशप्तमिदाधानान्त कृत्वाध्वर्युरेवा ब्रह्मन्निति जपति उत्सगैरुपतिष्ठत इत्य त्सर्गोपस्थानकाले एके पाब्रह्मबिति जपमिच्छन्ति यहाखस्योत्सर्गकाले विभूर्मात्रे ति जपानन्तरमित्यर्थः / For Private And Personal