________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir वरुणयोः खिष्टकृतोर्याज्यानुवाक्ये / (1) हेअग्ने त्वनोमान्मतिवरुणस्य देवस्यहड:क्रोधम् अवया सिसौष्ठाः यमुउपक्षये। अस्यावपूर्वस्यण्यन्तस्य लिडिरूपम् अवगमय / यजिष्ठः यष्ट्तमः। पनि वन्हितम: बोढतमोहविषाम् / शोशुचान: देदीप्यमानः। किञ्च अस्मत् अस्मत्तः विश्वावि मानुऽआयुप्प्रमोषी // 2 // त्वन्नः // त्वन्नोऽअग्नेवरुणस्यबिद्दान्देव स्युहेडोऽअवयासिसीष्ठा // यजिष्ठीवहिन्नतमुशोशुचानोविश्वा ट्वेषां सिप्प्रमुग्ध्युस्म्मत् // 3 // सत्वम् // सत्वन्नोऽअग्नेबुमोम वोतीनेदिष्ठोऽअस्याऽउषसोब्यु ष्टौ // अवयवदवनोब्वरण रराणो / प्रवानिसर्वाणिवेषांसिदौर्भाग्यानिप्रमुमुग्धिमुञ्च // 3 // सत्वनः / हेअग्ने सत्त्वम् अतीऊत्या अवनेन नः अस्माकम् अवमः अविटतमःपालयिटतमः भव। अस्याउषस: व्युष्टौ व्युष्टिकालेअस्मिन्नेवाहनौतिभावः / नेदिष्ठः अन्तिकतमश्चभव। रराण: रममाण: रादाने / हविर्ददहा। (1) का अग्नोवरुणयोस्त्वं नः स त्वन इति / अवभृथेष्टावेवाग्निवरुण्यागे पुरोऽनुवाक्यायाज्य / For Private And Personal