________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir गुरीउद्यमने। उद्यच्छच। दानाय / प्रेषितश्चासि हेहोतः। झट्रवाच्याय / भन्दनीयवचनाय भट्रञ्चवचनम् त्वं ब्रूयाइति / अथेदानी प्रेषितोमानुषो होतासूक्तवाकाय / कथंकृत्वासूक्ताब्रूहि / सूक्तानिसाधुवचनानि वदति // 61 // समाप्ता सोचामणी।। - इति उब्वटकृतौ मन्त्रभाष्ये एकविंशतितमोध्यायः 21 // प्प्रेषितोमानुषसूक्तवाकार्यसुक्ताब्रूहि // 61 // इतिवाजसनेय र संहितायांएकविंशोऽध्यायः 21 // * तेजोसिशुकमुमृतमायुष्प्याऽआयुर्मपाहि // दे॒वस्य॑त्त्वासवितु (1) अथाश्वमेधश्चतुर्भिरध्यायैः तंप्रजापतिरपश्यत् / तेजोसि / सौवर्णम् निष्कम् प्रतिमुच्च (1) सर्वकामसा राज्ञोऽश्वमेधः तसा फाल्गुनशुक्लाष्टम्यामारम्भः / का. निष्क पतिमुञ्चन् वाचयति तेजोऽसीति / 20 / 1 / / चतुःसुवर्ण निर्मित पाभरणविशेषो निष्कः तंयजमानकण्ठ प्रतिबनवध्वर्युस्तेजोऽसीति मन्त्र पाहीतान्त वाचयति च निष्क प्रातोमान्त पूर्णाहुति कृत्वाध्वयंवदद्यादिति सूत्रार्थः / * तेजोसिपञ्चाग्नयएकाहिङ्काराय देतत्सवितु विभूविकाकायई पाब्रह्म स्त्रयोदशशेषादेकको बविठं शतिश्चतुस्विठशत्। 125. For Private And Personal