________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir o फलेनभवितवा मथक मुक्तिप्राप्ति रित्य तदाशंक्याह / नकर्मलिप्यतेनरे। नहिमुक्त्यर्थक्रियमाणं कर्मनरेमनुष्येसंबध्यते मुक्तिप्रदानेनो पक्षौणशक्तित्त्वात् / तथाच वृहदारण्यकम् / तमेतंवेदानुवचनेन विविदिषन्ति / ब्रह्मचर्येणतपसाश्रद्धया यतेनानाशकेनचेति / विविदिषन्ति वेदितुमिच्छन्ति / अनेनेतद्दर्शयति / यावदिच्छा प्रत्तिः तावत्कर्मस्वधिकारइति // 2 // इदानौं३ स्वर्गादि प्राप्ति हेतुभूतानि कर्माणिये कुर्वन्तिते निन्यन्ते / आसुर्यानामेति / असुर्याः / परमात्म न्यथेतीस्तुिनकर्मलिप्प्यतुनरें // 2 // असुर्य्यानाम् // तेलोकाऽअन्धे नतमसावता: // ताँस्तेप्प्रत्यार्पिगच्छन्तुिवेकेचात्महनीजना // 3 // अनजदेकम् // अनेजुटेकुम्मनमोजवौंयोनैनवाऽआप्नुवन्नपूर्वमर्शत्॥ से भाव महयमपेक्ष्य देवाअप्पसुराः / असुराणां स्वभूताअसुर्याः एवंसंज्ञकास्तेलोकाः अन्धेनत मसाअज्ञानलक्षणेनतमसाआटताः सर्वतोवताः / तान्लोकान्तेजना: प्रेत्यमलाअपिमच्छन्ति / येकेचात्महनोजनाः / आत्मानंघ्नन्तियेजनाः तेआत्महन: आत्मानञ्चतघ्नन्तियेस्वर्ग णिकुर्वन्ति / तेहिजनित्वामयन्ते मत्वाचजायन्ते / एवमहर्निशंनाशंप्राप्नुवन्ति // 3 // इदानीमधस्तनयमनियमवतांमुमुक्षूणां यथाभूतं परब्रह्मात्मत्वेनोपास्यन्तदाह / उक्ताच्च / अहंब्रह्मा शिवम् For Private And Personal