________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir मेधिकम् अा अध्याय समाप्तेः / अरण्य ध्ये यत्वादिहपाठः / ( 1 ) ई कण्डिके श्रुति देवताश्वाव हृदयाग्ग्रेणपशुपतित्स्नुहृदयेनभुवय्युक्ला // शुर्खम्मतन्नाब्भ्या / / मीशानम्मन्न्युनामहादेवमन्त पशुव्येनोग्ग्रन्टेवंयनिष्ठठुनावसि / ष्ठठहनु शिगोनिकोश्याभ्याम् // 8 // उग्युलोहितेन // मित्रांसो यबसंबन्धविधानात् // 8 // (2) स्पष्टार्थः // 6 // (१)तवाग्निं दयेन उग्र लोहितेन हे कण्डिके ब्राह्मणरूपे देवताखावयवसम्बन्धविधानात् श्रारण्येऽध्येय त्वादिह पाठः / लोमादोन्यान्य व पठितानि आयासादयो देवता एव // अथ मन्त्रार्थः हृदयेनानाग्निं देवं प्रीणामि / हृदयस्यायभागनाशनि देवं प्रोणामि / समग्रहृदयेन पशुपतिं देवं प्रीणाम / यायकृता कालखण्डे न भवं देवं प्रोणाम पद्दन्न इत्यादिना यक्वच्छब्दस्य यकवादशः / मताने हृदयास्थिविशेषो ताभ्यां शवें देवं प्रोणामि / मनाना अश्वसम्बन्धिक्रोधेन ईशानं देवं प्रोणामि / अन्तर्वतमानेन पर्शव्य न पाङस्थिसम्बन्धिना मांशेन महादेवं देवं प्रोणामि पर्णवः पास्थिोनि / बनिस्थ लान्च तेनोग्र देवं प्रोणासि / वसिष्ठहनुः वसिष्ठस्य देवस्थ हनुः कपोलैकदेशो ज्ञातव्यः यडा वसिष्ठा या हनुः कयोलाधो देशः तत्परा हनुरित्यमरः तत्वरा कपोलाधोभागस्था हत्याहारमिति हनुः लिङ्गर तायः वतिठहन्वा कोश्याभ्यां कोशो हृदयकोश: तत्स्थाभ्यां मांसपिण्डाभ्यां च शिङ्गोनि शिङ्गिसज्ञानि देवतानि प्रीणामि // 8 // (2) लोहितेनासुजा उग्र देवं प्रोणामि / शोभनं व्रतं कर्म यस्य म सुव्रतस्तता भावः सौबता शोभनम्तादिवर्मकट त्वम्। 173. For Private And Personal