________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsur Gyanmandir एषउप्रथमः प्रवर्ग्य: / साधवेत्वा अयंवैमाधुर्वायुः / एषहीमान लोकान सिद्घोप्रतिहितःपवते / एषउहितीयः प्रवयः / सुक्षित्यत्वा अयंवैलोकः सुक्षितः / अस्मिन्हिलोके सर्वाणिभूतानि क्षियन्ति / अग्निहिवासुक्षितः। अग्निहि अस्मिनलोके सर्वाणिभूतानि परिगृह्यवसति / एष उत्तीयः प्रवयः / अज्ञापयमापरि सिञ्चतिमहावौरान मखायत्वेतिप्रतिमन्दम / महावीराॐ संभरणं समाप्तम // 10 // महावीरप्रोनति। यमायत्वामखायत्वा सूर्यसयत्वातपसे / प्रोक्षा मुखायत्त्वामुखस्य॑त्त्वाशीष्र्णे // मुखाय॑त्त्वामुखस्यत्वाशीणे // 10 // भा. [10] युमार्यत्वा / / मुखायलासूर्यस्यत्वातप॑से / देवस्वासविताम ध्वनिक्तुपृथिव्याः सुस्पृशंस्प्पाहि // अचिरंसिशोचिरमित पोसि // 11 // अनाधृष्टापुरस्तात् // अनाधृष्टापुरस्ताटुग्नेराधिपत्त्य मौतिशेषः / महावीरमनक्ति। देवस्त्वासवितामध्वानन इतिवद्याख्यातम् / रजतशतमानखरे शिवम 2 उपगृहति / पृथिवद्या:सएस्पृशः / संस्पृशतीतिसंस्पृक् क्विवन्तस्पैतट्रपम / हेरजतपृथिवद्याः संस्पृ-१७ शोराक्षसात् महावीरम्पाहिगोपाय / महावीरमाज्य वन्तं निदधाति / अर्चिरसिशोचिरसि तपोसि / ऋज्वर्थम् // 11 // अनाधृष्ट तिवाचयति प्रादेशमाविधारयन / हेपृथिवि यात्वम् अना For Private And Personal