________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir दामन्वितम् / तद्यथा हेदेवदत्त / अपनः शोशु चदघम् / अपेत्य न:अस्मान् अत्यर्थदहतुपापम् / बेष्टुन् / यहा / प्रजापति: अपशोशुचत् अत्यर्थदहतु / नोस्माकमघंपापम् // 6 // प्रत्यागतेजपति / परंमृत्योः बिष्ट प्मत्युदेवत्या / हेमृत्यो परंपन्थानमाश्रित्य / अनुपराइहि / परा-15 मुखोभूत्वा आगच्छ / तशब्द नदर्शयति / योसौतेतवस्वभूत: अन्य:इतरः देवयानापिटर पोदकेलोकेनिदधाम्म्यसौ॥अपनु शोशुचदुघम्॥६॥ परम्मृत्यो॥ पर म्मृत्योऽअनुपरहिपन्थाँय्यस्तेऽअन्न्यऽइतरीदेवयानात् // चक्षुष्म्भते / शृण्वततेब्रवीमिमानः प्रजा रिपोमोतब्बीरान् // 7 // शंव्वातः // शहितघणुिशन्तेभवन्त्विष्टका॥शन्तेभवन्त्व॒ग्नयु पार्थिवासो यानाख्यः / अपिचचक्षुष्मते शृण्वतेतेवबौमि / षष्ठ्यर्थेचतुर्थो / चक्षुमतःशृण्वत: तवब्रवीमि / अतिशयार्थवचनम् / नहितस्यादृष्टमश्रुतं चास्ति / माच नःअस्माकंग्रजांरीरिषः / हिंसीथाः / मोतवीरान्पुत्रान् // 7 // यथार्थंकल्पयति अनुष्टुप्हतीभ्याम् / शंवात: / मुखरूपो वात: तेभवतु / शंहि तेघृणि: सुखरूपश्च तेघृणिर्भवतु / घणिरित्य हनामहौतिखाध्यायार्थम् / मुख For Private And Personal