________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyanmandir अपेतोयन्तुपणयः / अपयन्तु दूत:स्थानात् पणय:असुराः / असुनाश्च असुखकराः / देवपीयवश्च / पयतिहिंसाकर्मा / देवानांहिंसितार: देवहिषः / किमिति / असायजमानसा लोकः स्थानमत्र सुतावत: सोमाभिषवंकृतवत: / परंयजुः / द्युभिरहोभिरक्तुभिः / [शब्देन श्रुतौऋतवउ ता: ऋतुभिः अहोभिः अक्तुभिःरात्रिभिः व्यक्तस्पष्टीकृतम् / यमःददातु अवसानम् अवस्वत्यस्मिन्नि। लोक सुतावंत // द्युभिरहोभिरक्तुभिर्व्य वक्तंय्युमोदंदात्त्वबुसान मस्म्मै॥१॥ सुविताते // सुवितातुश रेडभ्य पृथिव्याँसोकमिच्छतु // तस्म्मैयुज्यन्तामुस्रियाः // 2 // बायु पुनातु // सविताऍनात्त्व - व्यवसानम / अस्मैयजमानाय // 1 ।जपति / सबिताते गायत्री / सविता। तेतव शरीरेभाः हा शरीराणामितिविभक्तिव्यत्ययः / पृथिव्याम लोकंस्थानम् इच्छतु। नहिसवित्राऽननुज्ञातेनावस्था तुशक्यते / द्वितीयंवाक्यम् / तस्मैक्षेत्राय शरीरायसंस्कारार्थम् युज्यन्तांशरौरे उस्त्रिया:अनड्डाहः॥२॥ वायु:पुनातु / चतस्र:सीता:कर्षति / चतुर्भिर्यजुभिः / वायुः पुनातु विदारयतु / सवितापुनातुवि 167. For Private And Personal