________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyanmandir नतत् / नतत्हिरण्यंरक्षांसि नचपिशाचाः तरन्तिहिंसन्ति / देवानांपथमनम श्री जाहिएतत् / यतश्चदेवानामोजः पथमजम् अतः योविभर्तिदाक्षायणं हिरण्यम् / दाक्षायणं ॐ हिरण्यम् / दाक्षायणमित्यलंकारविशेषः। सदेवेषुदेवलो केषु कुरुते दीर्घमायुःचिरंदेवलोकेवसतीत्यर्थः / समनुष्ये षुकुरुतेदीर्घमायुः / सचमानुष्यमायुरतिक्रम्यजीवतीत्यर्थः // 51 // यदास्तरन्तिदेवानामोजः प्रथमुजयेतत्।योविभर्तिदाक्षायणहि रंण्य सवेधुंकणुतेटोग्र्घमायुः समनुष्ष्येषुकृणुतेटीग्र्घमायुः // 51 // बदावनन् // वदानन्दाक्षायणाहिरण्य शतानौकायसुमनस्य बध्नन् / यत्हिरण्यम् आवभन्आवद्धबन्तः / दाक्षायण: दक्षस्यापत्त्यानिबहूनि / नडादिपा / ठात्पक / शतानीकायराने / शतंवहूनिअनौकानिसेनायस्प सतथोक्त स्तम्मै शतानीकाय / सुमनस्थमाना: शोभनेनमनसाध्यायन्तः / तहिरण्यम् / मेमयि / आत्मनीतिसम्पगुक्तिः / अहम् आवध्नामि / शतशारदाय / शतंशरदांजोबनाय। आयुष्मान्च जरदष्टिः जरामश्नुते For Private And Personal