________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir असुप्ताः अप्रमत्ताः / ज्ञानकर्मसमुच्चकारिणः / समिन्धते। संदीपयन्ति उपासनेनिर्मलीकुर्वन्ति // 3 // तवतो। द्यावाष्टथिवौयाजगतौ / येद्यवाप्टधिव्यौघृतवत्यौ उदकवत्यौ / भुवनानामभिथिया / भूत जातानामभ्याथयणौये। उ/विस्तौणे / पृथ्वोप्थुले / मधुदुधे / मधूदकंतस्यदोध्यौ / सुपेशसासुरूपे / ते वरुणस्यादित्यस्थधर्मणा धारणेन / विष्कमिते / स्कभोति ढौकरणार्थ: / दृढी यत्परमम्मुदम् // 44 // घृतवतीभुवनानाम् // घृतवतीभुवनानाम भिरिश्रयोङ्खपृत्ष्टवीमंधुदर्घसुपेशंसा // द्यावापृथिवीवरुणस्यधर्माणा विष्कभितेऽअजरभूरितिसा ॥४५॥येन सपत्नाऽअपुतभवन्त्विन्टा ग्निब्भ्यामवंबाधामहेतान् // बसवोगद्दाऽआदित्याऽउंपरिस्पृशम्मी है कृते / अजरेजरारहिते / भूरिरेतसा / वहुरेतस्के। सर्वभूतानांहिरेतांसि ताभ्यामेवोत्पद्यन्ते // 4 // येनः / जगतौलिङ्गोक्तदेवता / येन:अस्माकम् सपत्ना:शत्रवः / अपतेभवन्तु / अपगतवीर्यानिरुद्यमास्तभवन्तु / ततः / इन्द्राग्निभ्याम् अववाधामह अवनाशयामः तान्शच न / किञ्च वमव:रुद्राः For Private And Personal