________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir येषांते भाजदृष्टयः / योहिशव जयति भाजन्तेतस्यायुधानि // 12 // त्वन्नः / विष मोयमंत्र: साध्याहाः। त्वंन:अस्माकम् हेअग्ने आश्रयइतिशेषः / अथैवंसति / तव हेदेव / पायुभिः पालनैः धैयाबलम्विभिः पालिता:सन्तः आस्महे / किञ्च मघोनोरक्ष धनानिरक्ष। तन्व: शरीराणिचरक्ष। हेवन्द्य बंदितव्य / कस्मात्पुनस्त्वमेवमुच्यसे / यत:स्वभावतएववातातोकस्यपुरुतोभ्राज॑दृष्टय // 12 // त्वन्नः // त्वन्नोऽअग्ग्नेतर्वदेवपायुभि मघोनौरक्षतुन्न्वश्च्चवन्ध // त्रातातोकस्यतनयुगामुस्यनिमेष र क्षमाणुस्तवते // 13 // उत्तानायाम // भराचिकित्वान्सुय प्प्रवौं / तावृषणञ्चजान // अरुषस्तूंपोरुशदस्यपाजऽइडायास्प्पुचोवयुनेजर वस्य / तनयेतनयस्यपौत्रस्यच। गांचअसि / कथम् / अनिमेषम् रक्षमाणः / प्रमादमकुर्वन् क्षमाः / एवंचेत् मृदुहृदयतमोसि / तवव्रतेतवकर्मणि वयंस्थाम। अन्यादेवता: परित्यज्यत्वामेॐ वपरिचरामदूत्यभिप्रायः // 13 // उतानायामव / द्वितीयोईच:प्रथमव्याख्यायते योग्यत्वात / योयम 53 अरुषस्तूपः / ज्वालासंघातमूर्तिः / यस्यचास्य रुशत्याजःदीप्त बलम् / यश्च इडाया:पृथिव्याःपुत्रः / / For Private And Personal