________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir अप्स्वन्त: मध्येरसरूपेण प्रास्थितः / अग्नौहतःसन सुपर्णःसुपतनः धावतेदिवि / तस्मात्प र्जन्यरूपमास्याय / उदकदानद्वारेण / रयिंधनम् पिशंगंपीतवर्णम् बहुलमसंख्यातम् पुरुस्पृहम् वहवोयत्रस्टायन्ति / हरिःसोमएति / कनिक्रदत् पर्जन्यरूपेणात्यर्थ स्तनितंकुर्वन् // 10 // देवदेवंवः / देवदेवमितिवौप्सार्थोच्यासः / यावन्तोदेवास्तावतोदेवान वःयुष्माकमवसेपालनाय / वितेदिवि॥रयिम्पिशङ्गबहुलम्पुरुस्पृहःहरिरेतिकनिकदत्।। देवन्दैव ब्वः // देवन्देवंब्बोवसेदे॒वन्दैवमुभिष्हये॥ देवन्दैवहुवेमुवा जसातयेगृणन्तौदेव्याधिया // 1 // दिविपुष्ट // दिविपुष्टोऽअरो। चाग्निःश्वानुरोबृहन् // मावृधानऽओजसाचनौहितोज्ज्यो / हुवेमेत्यनेनसंबन्धः आह्वयामः / देवंदेवमभिष्टये अभिष्टकामावाप्तये श्राद्धयामः / देवन्देवहुवेम। बाजसातये अन्नसम्भजनाय / कथंहवेमेतिचेत् / गृणन्तःस्तुतिभि: देव्याधिया। देवतायाथात्मचिन्तनपरयावुद्ध्या // 11 // दिविष्टष्टः / योग्निर्वैश्वानरः दिविष्टष्टः [लोकेस्थितः श्रादित्यात्मना अरोचतेदेदीप्यते। हन महान / सोयम् मयाटथिव्या कारणभूतया। धानः शिवम For Private And Personal