________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir यवेन्द्रम्यसु लाम्गा: यत्रसवितुः यत्रवरुणस्य यत्रवनस्पतेः / प्रियापाथांसि / पाथःशब्दोनवचनः / वनस्पतिःपशोरिवाङ्गम् / अथप्रयाजानुयाजः / यत्रदेवानामाज्यपानाम अथविष्टकृत् / / यत्राग्न_तुः प्रियाणिस्थानानि / तत्रतेषुस्थानेषु एतान् पशून् / प्रस्तुत्येवप्रस्तुत्यच उपस्तुत्येव / / अतिशयार्थपुनर्वचनम् / उपावनक्षत्पावसृजतु / रमीयसइवकृत्वी रभराभम्ये रभसाश्चपशृन्कृत्वा / / ज्युपानाम्पियाधाानियत्वाग्नेहोर्तुःप्पियाधामानितत्व॑तान्प्रस्त / त्यैपस्तत्त्येवोपावस्रक्षुद्दभौयस ऽइवकृत्त्वीकर?वन्देवोवनस्पतिर्नु / षताएहुवि:तुर्वज॥४६॥ होतायक्षटुग्ग्नि विष्टकतम्॥ होता है यक्षदग्नि स्विष्टकतुमांडुग्ग्निरश्विनोश्छागस्यहुविष प्रिया करत्करोतु / एवंदेवोवनस्पतिर्जषताम हविःत्वमपि हेमनुष्यहोतर्यज // 46 // होतायक्षदग्निं खिष्टकृतम् / खिष्टकृत्यैषः। दैव्योहोतायजतु। अग्निस्विष्टकृतम् / कस्माइतोरित्यतआह / अयाट् अघासौत्दृष्टवान्एवमग्रे पि। योग्निः अश्विनी:छागस्यच हविषश्च प्रियाणिधामानि / / For Private And Personal