________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir तर्पयन्तिवा / विप्रामेधाविनः पिव हेइन्द्र मोमम् सगण:समानगणः तैःमरुद्भिः // 63 // जनिष्ठाउयः / जात:उग्रः उद्गुणः / सहसेवलाय तुरायत्वरणाय / वचनविशेषणम् / मन्द्रःमन्दॐ नौय: ओजिष्ठ:अतिशयेन ओजसायुक्तः / वहुलाभिमानः अचिन्त्याभिमानः वहुप्रकाराभिमानोवा। अभिमानःज्ञानम् यत्तस्मात् / अवईन्अवईयन् इन्द्रमरुतश्चित् महतोपि अवपरमपदेस्थितम् / 9 न्तुिब्बिप्प्रापिबेन्द्रुसोम सगणोमरुद्भिः // 6 // जनिष्ठाऽउग्नः // सहसेतुराय॑मुन्द्र ओजिष्ठीबहुलाभिमान॥ अवईन्निन्द्रम्मरुतश्चि दत्त'माताबहीरन्दुधनुवनिष्ठठा // 64 // आतू // आतून इन्द्रवृत्त / हन्नुस्म्माकमुर्द्धमार्गहि // मुहान्दाहीभिरूतिभिः // 65 // त्वमिन्द्र // माता अदिति: यत्यस्मात् वौरञ्च / दधनन् दधातेरेतद्रूपम् नकारउपजन: धारितवती / धनिष्ठा अतिशयेनधन्या धनवतीतस्माच्च मरुतःअवर्द्धन्नितिसंवन्धः // 64 // आतूनः / आ तू नः इति त्रयोनिपाताः छन्दःपरिपूर्तिकराः / हेइन्द्र हेववहन् त्रस्यहन्तः / अस्माकमर्द्धम् अस्मदीयंपक्षम् आगहिआगच्छ / एत्यच अस्मान्पालयेतिशेषः / महान्सन् महीभिर्महतीभिः / अतिभिरबनैःपालनैः // 65 // त्वमिन्द्र / हतौ / त्वमेव हेदून्द्र / प्रतर्तिषुप्रतरणेषु शत्र षु For Private And Personal