________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir र सध्यक्समानाञ्चनम् सहस्यसध्रिः अञ्चतेत्तरम् / कःकुर्यात् / किञ्च अग्रन्नयत् यज्ञाग्रन्नयत्ति सापाथः। सुपदीशोभनानिपदानि यस्थावाचःसातथोक्ता / नहिपदानिप्रत्याख्यायवाक्यंस्थात् / अक्षराणामकारादीनां रवंशब्दजानती प्रथमाअछाभिमुख्य नअगात् / गच्छति एवमधियज्ञमन्त्रीव्याख्यायते / वहृचान्तुसंवादसूक्तम् / तत्वसरमादेवसुना इन्द्रेणप्रेषितान्वेषणार्थम् गोधनेपणिभिर सुरैहृत तदभिप्रायेणव्याख्यायते / तत्रासुराणांपर्य्यालोचनवाक्यम् / विदद्यदिविदत्अलभत् यदाव सरमादेवसुनी / मग्नभग्नं गवांसंवन्धिभिःखुरैः / अद्रेःपर्वतस्यहारम् / अथानन्तरं महिमहत् / - जानुतोगात् // 56 // नुहिस्प्पशम् // नहिस्प्पशमविदन्नन्यमुस्म्मा / वैश्वानुरात्पुरऽएतारमग्ने // एमेनमधन्नमृताऽअमत्त्यव्वैश्वानर / - गोलक्षणंपाथ:अन्नम् / पूर्व्यम्पूर्वेषुकालेषु अपहृतम् / सध्यक् देवान्प्रतिसहाञ्चनम् कःकरोते: रूपकरिष्यति। अग्रम् गवामग्रमवस्थायनयत् नेष्यति / सुपदी शोभनपादयुक्ता पदेनयान्वेषयतिनष्ट'सैवमुच्यते / अक्षराणामस्मदीयवा वाक्यसंवन्धिनाम् अच्छअभिरवमुच्चारणम् प्रथमाजानती अगात्आगमिष्यति // 56 // नहिस्पशम् / लिष्ट प् / नहिशब्दःप्रतिषेधवचनः पशमस्यशःप्रणिधिरुच्यते / अविदन्अन्यमअस्सात्वैश्वानरादग्नेः / पुरएतारम सर्वेषुकार्येषु अग्रगन्तारञ्चनहिअविदन् / आईम्दौनिपाती अयशब्दस्वार्थेवर्तेत अथएनं वैश्वानरमअवधन् वर्द्धि For Private And Personal