________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir वन्ति / पूर्वीईचःप्रत्यक्षकृत: उत्तरस्तुपरोक्षकृतः अतोवाक्यभेदेनव्याख्यानम् / / 26 // विभाहहत् / जगतीसूर्यस्तुति: द्वितीयेहनिग्रहाणांपुरोरुच: / द्वितीथोईच: प्रथमव्याख्यायते यच्छब्दयोगात् / है यःवातजूत: वातप्रेरित: वातोयस्यवोठेत्यभिप्रायः। अभिरक्षतित्मनाआत्मनैवजगत् / मन्त्र - प्वादेरात्मन इत्याकारलोपः / यश्चप्रजा.पुपोषपोषयतिशीतोष्णवर्षेः / यश्चपुरुधाविराजति / बहुमुपावसामटुन्नन् // 26 // [12] बिभ्राबृहत् // कि नाह पिंबतुमोम्म्यम्मद्ध्वायुधंद्यज्ज्जतावविहृतम्॥ ब्वातंजूतीयोऽ, भिरक्षतित्वमाप्रजा पुपोषपुरुधाब्बिराजति // 30 // उदुत्त्यम् // उदयञ्चातवेदसन्ट्रेववहन्तिकेतवः // हुशेब्विायुसूय॑म् // 31 // * धाचदीपति अग्निविद्युत्नक्षत्रादिरूपः / सविभ्रट विविधंभाजतेतिविभाटसूर्यः / वृहत्महत् पिवतुसोम्यंसोममयमधु / किंकुर्वन् / भायुःजीवनम् दधत् स्थापयन् यजपतोयजमाने / शिवम् अविहुतम् अनवखण्डितम् / वृकौटिल्पे / श्छन्दसौतिडादेशः / 30 // उदृत्यमितिव्याख्यातम् // 31 // येनापावक / इंगायल्यौसर्वेधाम्निश्चीयते / तेनरूपेण / पात्मानसंपा For Private And Personal