________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagar गर्दभादयोऽशवतराश्च उभयादत: उभयो गयोद॑न्ता येषां ते उभयदत: छान्दसं दीर्घम् अर्धाधोभागयोदन्तयुक्ताः सन्ति तेष्यजायन्त / तथा ह स्फुटं तम्माद्यज्ञात् गाव: च जतिरे। किञ्च तस्माद्यज्ञात् अजावयः अजा: अवयश्च जाताः / न हि पशुभिर्विना यत्तः सिधात् // 8 // तंयन्तम् / तम्यज्ञम् वर्हिषि / प्रौक्षन्पुरुषम् जातम्अग्रतः / तेन / देवा: अयजन्त साध्याः प्रश्वाः॥ तस्म्मादप्राऽअजायन्तुवेकेचौभयाटत // गावोहज जिरेतस्म्मात्तस्म्माज्जाताऽबजावयः॥८॥ तंट्युज्जम् // तंट्युतम्ब र्हिषिष्प्रौक्षन्पुरुषजातम॑ग्यत: // तेनदेवाऽयजन्तमाड्याऽऋषय ऋषयश्च / ये // यथेन्द्रेण तत्रयन्ने अग्निष्टोमाख्ये वर्हिषाप्रोक्षित: पुरुषोजातः / तदात्मयज्ञे बहिषाप्रामायामेन दीपितेन तस्मिन्पुरुषोजात: ज्ञानमुत्पद्यतेदिव्यम् / अग्रत: प्रथमतः / तेन देवाइन्द्रादयः साध्याश्चषयश्च यथाअयजन्त / तथादेवा योगिन: कपिलादयश्च साध्याश्चापरे For Private And Personal