________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir अत्रोब्बटभाष्या भावादक्षरारणभाष्यान्तरादर्थ विलिखामि अतः पर' पुरुषमेधकाः पशवः प्राध्यायसमाप्त: ततः प्रतियूपमेकैकमेकादशिनं नियुज्य ब्राह्मणादीनष्टाचत्वारिंशत्सङ्ख्याकन् पुरुषान् कामोद्याय समित्यन्तानग्निष्टे यूपेनियुक्ति इतरेषु यूपेष्वेकादर्शकादश पुरुषान् वयानुरुधमित्यादीबिघुनक्ति / ब्रह्मणे व्राह्मणम, तत्र ब्रह्मणे जुष्ट नियुनज्मीति अग्निष्ट व्राह्मण' प्रथम नियुनक्ति / एवमग्ने सर्वेषां यूपे एव बन्धनम् चतुर्थ्यन्त देवतापदं हितोयान्त पुरुषपदं बोद्धव्यम् / क्षत्राय राजन्य क्षत्रियम 2. मरुद्भयो वैश्यम् 3. तपसे शूद्रम् 4. तमसे तस्करं स्तनम 5. ब्रह्मणेत्राहम्मुणम् // ब्रहम्मणेबाम्मुणक्षुत्रायंराजन्यम्मुरुडो चै / श्यन्तपंसेशुद्दन्तमसुतस्करन्नार कार्यबौरहणम्पाप्मनेलोवाक्या / / योऽअयोगङ्गामायपुरच्चुलूमतिक्क्रुष्टटायमागुधम् // 5 // नृत्तायस् / तम् // नुत्तायसूतङ्गीतार्यशैलुषन्धमआयसभाचुरन्नुरिष्ठठायभीम है नारकाय वीरहण नष्टाग्नि शूरं वा 6. पाप्मने ली नपुंसकम 7. प्राक्रयायै अयो गूमयसो गन्तारम् 8. शिवम कामाय पुथलू व्यभिचारिणीम् 8. अतिक्रष्टाय मागधं मगधदेशज क्षत्रियायां वैश्यपु सो जातं वा 10 // 5 // नृत्ताय सूतं ब्राह्मण्यां क्षत्रियाज्जातः सूतः 11. गोताय शैलूषं नटम् 12. धर्माय सभाचर सभायां चरतीति तम् 13. नरिष्ठायभीमलं भयङ्करम् 14. नर्माय र शब्दकर्तारं वाचाटम् 15. हसाय कारिं करणबिशिष्टम् 16 प्रानन्दाय For Private And Personal