________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir 1 ॐ वाणवा / य: हस्तन्नः अहिरिबसर्पदवभोगैः / शरीरावयवैः / पर्येतिपरिवेष्टयतिवाहुम् / ज्यायाहेतिपरिवाधमानः / ज्यामायुधात्परिवायमाण: / महस्त नः विश्वाविश्वानिसर्वाणि वयु- नानि विद्वान्प्रजानन् परिदृष्टकारीवा / पुमान्शरोक्लोवोवा / पुमांसमक्लौवं परिपातुविश्वतः सर्वतः // 51 // वनस्पतेवौडुङ्गः / रथदुन्दुभि देपत्यादृचौबिष्टुभौ / ऐन्द्रावान्त्योईः / हेवबाधमानः // हुस्तरघोविश्ववियनानिबिहान्न्पुमान्न्पुमसुम्परि पातुविश्वतः // 51 // वनस्पतेब्बोडुङ्गः / वनस्पतेब्बीडवङ्गोहिभू याऽस्म्मत्सखाप्पतरणात्सुवीरः // गोभिसन्न होऽअसिब्बीडयस्खा स्थातातेजयतुजेवानि // 52 // दिवपृथिव्याः // दिवः पृथिव्या? नस्पतेवानस्पत्यरथ / कृत्स्नवन्निगमः / बोडुगोहि भूयाः / बौडुश दोदृढवचन: / दृढाङ्गाभव / अस्मत्सखासन् / प्रतरणः प्रतरत्यनेनसंग्रामानितिप्रतरगा: सुधीर: साधुबोर: / यतश्चत्वम् गोभिः / श्लेष्मचर्मभिः सन्नदोसि अतस्त्वांबवीमि / वीडयस्व संतंभ्यस्थात्मानम् आस्थाताते। संस्थाताच तेतबजयतु जेवानिजेतव्यानि // 52 // दिवः पृथिव्याः दिवः द्युलोकात् यत् शिवम 6.4 For Private And Personal