________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir रक्ष / रक्षतइतिवचनव्यत्ययः / माकिः / माचक्रश्चनन:अस्माकम् / अघशंस: अधानिपापानियः / शंततिप्रकाशयतिमाघशंत ईशतईष्टे तिवचनव्यत्ययः / भवत्प्रसादाच / ब्राह्मणासः वाहणा: पित सोम्यासःसोमसम्पादिनः / पान्त्वित्यत्रान्वयः शिवेकल्याणकारिण्यौ दयावाष्टथिवीच अनेहसाअनुपहिसिन्यौ अनपराधिन्यौवापाताम् / पूषाचन:अस्मान पातु दुरितात्अशुभात् // 47 // पृथिवीऽअनुहा // पूषान पातुदरिताहताधोरक्षामाकिन्नॊऽअघ शस्सिऽईशत // 47 // सपुर्णबस्ते // मृगोऽअस्यादन्तीगोभिसन्नडा पततिप्प्रसूता॥*यवानरसञ्चुब्बिचुवन्तितत्तासम्मभ्युमिषबशर्मा सुपर्ण वस्ते / दाभ्यांविष्ट वनुष्टु भवामिषुस्तौति / यामुपण वस्तेसुपर्ण : पक्षौतद्दिकारसौपण मितिभवति / तत्वकृत्सवन्निगम: राजानभिप्रेत्य / सगोत्रस्यादन्तः यसपाश्चासया इषोःमगोदन्तः फलम् स्टगयतेम गः / सहिवेध्यमृगयते याच गोभिःसन्नड्डा / गोविकारैःश्लेष्मस्नायुभि:संनद्धा / पततिशत्र - बलंप्रति / प्रसूताप्रेरिताधनुष्मता साइषुःयवनर:सञ्चविचद्रवन्ति / सङ्गच्छन्ति च / विगछन्तिचतवन शिवम For Private And Personal