________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वृषपाणयः / पाश्वाः पाणौयेयांस गहोटप्रभतौनां योतृणांततथोक्ताः / युक्ताः वसन्तः / अश्वाः रथ.भः रथः / सहवाजयन त: पूजतन्त: रथिन: // तौबानेवघोषान ड्रेषितादौन्कण्वन ते। अवक्रामन्तः प्रपदैः खुरै: अमिबान शत्र न क्षिणन तिक्षिण्वन्तिहिंसन्ति / अनपव्ययन्तः / व्ययक्षथे। अपपूर्वादस्माच्छटप्रत्ययः / अपव्ययन तः नश्यन तःनअपव्ययान्तोनपव्ययन्तः ननश्यन्तः / अपरित्यजन्नोवास्वामिनम् // 44 // रथवाहणम् / रथस्तुतिः त्रिष्टुपू / यस्यास्मानसः रघवाहणंरथषपाणुयोरश्वारथेभिड सहबाजय॑न्त // अवकामन्तु प्प्रपंदै / रमित्वान्न्क्षुिणन्तिश च // 1 रनपव्ययन्तः // 44 // रथुवाह णहुविः // उथुवाहणाहुबिरस्युनामुवत्रायुधन्निहितमस्रावात वारथुमुप॑शुगम संदेमप्रिवाहाब्बयः सुमनुस्याना // 45 // वोढइतिनाम / हविरितिनाम्नोई लोप: / हविर्वानमितिचाहतौयंनाम। विमुच्यसयंटकरथवाहणं करोतिअनस्तस्कमतिकात्या यनः / तस्मादनसएवमौरीडाशेषु यजूषिश्रुतिः / यत्रयस्मिन् आयुध निहितंस्थापितम् : अस्थयाधुः वमैचसंनहनम् / त मानसिरथम् शम्मसुखम् उपसदेम उपसादयाम विश्वाहासर्वदावयम् सुमनस्यमानाः अनुकूलचिताः // 45 // वाटुसंसदः / For Private And Personal