________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir रिधनुषिनिव हा / सेयञ्ज्यासमनेसंग्रामे पारयन्तो विजयकुवंती संग्रामान तारयन्तो स्त्यतेस्माभिरितिशेषः // 40 // तेाचरन्तौ / धनुषः कोटौस्तयेते / बिष्टुप् / येमे पानी अापौर धनुष: कोटी / समनाइयसमने इतिवचनव्यत्ययः / समानभर्ट गतमनस्के योषेइव यथासमानभटगतमनस्केघोषेपतिमागच्छ त्यो तेश्राचरन्तो आगच्छ त्यौधानष्कम् / मातेर पुन विमतासुपस्थे / यथामाता उप से उत्सः पुत्र धारयति एवविभुतांधारयतांशरम् / अपशव न् विध्यताम व्यध उन्याऽडयसमैनेपारयन्ती // 40 // तेऽआचरन्ती // तेऽा चरन्तोसमैनेयोपोमातेवपुत्वम्बिभृतामुपस्त्यै // अपशन्न्वि वातासंब्बिढाने आरोइमेबिष्फुरन्तोऽअमित्वान् // 41 // बुलौनाम्पुिता // बहुरस्यमुत्वरि चाणोतिसमनावगत्यं // इघु , ताडने / अपविध्यताचशत्र न् संविदाने / सुखमनभवन्त्यौ / विष्फरन्तीअनिवान् / अमिवान् राबन्विष्फुरन्त्यौ // 42 // बह्वीना मपिताम् इषुधिरभिधेयः / त्रिषुप् / य: बौनामिषणां पितापालयिता / तेनसहिताः पाल्यन्तेसहिताः सन्निदधाति / यम्यचास्थबहुः इष्कला-६०१ पः पुत्रः पुत्र स्थानीयः / महितेनइषुकलापेनवायते / बहुवातदर्थ हितंकुर्वन्ति / चिश्चाकृणोति / शिवम For Private And Personal