________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir मनुष्यवत् इहचेतयन्तीपरिदृष्ट कारिणी / सरस्वतीच / यइत्यंभूतास्तिस्रोदेव्यः ता.वहि.आङ्उपसर्ग: सदन्वित्याख्याते नसंवध्यते आसदन्तुआसीदन्तु इदस्योनंमुखरूपम् स्वपमः अपइतिकर्मनाम / साधुकर्मण: // 6 // यमे / यस्त्वष्टाइसेद्यावापृथिव्योजनित्री जनयि चौसर्वभूता नाम् / रूपैः अपिंशत्सुचित्रितेअकरोत् / भुवनानिविश्वा / भूतजातानिचसर्वाणिरूपैरपिंन्तु // 33 // बाडमे // द्यावापृथिवीजनित्त्रीरूपैरपिपाशवनानि / विश्रवा // तमुद्यहाँतरिषितोवौयान्टुवन्त्वष्टारमुिहयक्षिञ्चि हान् // 34 // उपावसृजत्मन्या // समुञ्जन्ट्रेवानाम्पायंऽऋतु। थाहुवोर्षि // ब्वनुस्प्पतिः शमितादवोऽग्निः स्वदन्तुहर शत् / आवृतान्यकरीत् तम् अद्यास्मिन्नहनि / हेहोत: इषित: प्रेषितइतिवाअधीष्टइतिवा / शिवम् यजीयान्यष्टतरः / देवंदानादिगुणयुक्तम् त्वष्टारम् इहयज्ञेयक्षियज / विहान्स्वमधिकारंजानान: // 34 // उपावसृज / द्वितीयोईच: प्रथमंत्र्याख्यायते सामर्थ्यात्। यजमानआह / वन3 स्पति: यूपःशमितादेवः अग्निःशामित्रः खदन्तु मृष्टीकुर्वन्तु / हव्यंहविः मधुनामधुरसैनष्टतेन त्व For Private And Personal