________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir या तो द्वितीयः प्रत्यक्षकृत: नचतयोरेकवाक्यतासंपद्यतेअतः प्रथमस्यसन्नतिः / व्यचखती: व्यञ्च नवत्यः गमनवत्यः / उर्वियाउमत्वेनविश्रयन्ताम् विवृत्ताभवत / कथमिव / पतिभ्योनजनयः शुंभमानाः यथामैथुन्यधर्मेपति प्योर्याय जनय: जायाआत्मानंशोभयन्त्यः / उरूविश्रयेयुः विकृतीकुर्वति यथाहिविताजायाउपसर्पन्तिपतिन्न तथाइति इतौदमुक्तंपतिभ्योनजनयःएवविताश्चभूत्वा हेदेव्यः द्वारः बृहत्यः महत्यः / विश्वमिन्वाः विश्वमाभिरेताभिःविश्वामिन्वाः / यूयंदेवेभ्य: ऋत्वि शुम्भमाना: // देवौहारोबहतीविश्वमिन्न्वादिवेभ्योभवतसुप्पायु णाः // 30 // आसुष्ष्वयन्ती॥ बजतेऽउपाकेषासानक्तांसद तान्नियोनौ // दिव्येवोषणेबहतीमुरुक्मेऽअधिश्रिय॑शुक्रपिशुन्द ग्यजमानेभ्यः भवतसुप्रायणा: सुप्रगमना: // 30 // आसुष्वयन्ती / स्मयतेनिरुपसर्गात्म्वपतेर्वासूपसर्गात् / सेस्मीयमानेपरस्परं हसन्त्यौसाधुस्वपन्त्यौवा / यजतेयजेसये उपाकेउपाक्रान्ते परस्पर- शिवम मेकदेशसवलीभूते / उषासानक्ता उषाश्चनतारात्रिश्च / सदतानियोनौ / आसौदतामनिरनर्थक- 568 उपसर्ग: / यहा निरितिसदतामित्याख्यातेनयुज्यते / निषीदताम् / योनौयगृहे कथंभूते।। For Private And Personal