________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पादित्यैःसहिताने अस्माकंभारती वष्टुकामयतांयतम् / सरखतीचरुट्रैः सहितां न:अस्मान् पावौत्भवतु / दूडाचउपहूता कृतपीवाना वमुभिः सजोषासमानौति: नःआवौदित्यनुवतते। एवमनेनप्रकारेण यन्ननोम्माकं तिस्रोदेव्यः अमृतेषुदेवेषु धत्तदधत्वितिपुरुषव्यत्ययः परोक्षीकृत्यस्तुता: ताइदानींप्रत्यक्षता: स्तौति। यज्ञनोदेवीरमृतेषुधत्तेति // 8 // त्वांष्टवी वीत् // इडोपहताब्वसुभिः सजोषावजन्नौदेवीरमृतषुधत्त // 8 // / त्वष्टाब्बीरम् // त्वष्टाब्बीरन्दुवामञ्चजानुत्वष्टुरबाजायतऽशुर प्रवत्वष्टे दंविश्वम्भुवनञ्जजानबुहो कुरिमिहयक्षिहोता। अश्वौघृतेनुत्मन्यासमक्तऽउपटुवार // ऋतुश: पार्थ एतु // के रम्। यःत्वष्टावीरंपुत्रम् देवकामम् ऋणवयापाकरणसमर्थं जजानजनयति / यस्माच्चत्वष्टुः अर्वाअरण: माशःशीघ्रः अश्वःजायते / यश्चत्वष्टा इदंविश्वंसर्व भुवनभूतजातं जजानजनयति।। 3 तवष्टारं वहो:भूतग्रामस्यकर्तारम् दूहयजेयक्षियज हेहोत: // 6 // अश्वोकृतेन / य:अश्वः पत्नीभिःवृतेनात्मन्या आत्मनाखयमेवसमक्तः समुचितःसन् / उपएतु उपगच्छतु देवान्प्रति ऋतुश: शव For Private And Personal