________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir ईडाश्चासि / यस्त्वम् ईड्याचासि स्तुत्यश्चासि / बंद्यश्च / हेवाजिन श्राश च शौघश्च मेयश्च यज्ञसंपादौचअप्ति हेसप्त / तंत्वाम् अग्निः दवै :वमुमिः सजोषाः समामजोषण: प्रौतम श्रामीभिः प्रौतम र निहवो ढारम दशतुमापट तु जातवेदाः // 3 // स्तौणबहिः / स्तोर्णमपिवर्हिः सुष्टरौम साधुस्तणाम श्राजुषाणा विभक्त देश: / सेवमानम् / ततस्तौयमाणम उबहु न्नाशुरच्चासिमे पश्च्चसप्प्ते // अग्निष्टदि वै मुभि सुजोषा प्रीतं . वन्निवहतुजातवेदाई // 3 // स्तोसम्बुर्हि सुष्डरौमाजुषाणोरुपृथ। प्प्रर्थमानम्पृथिव्याम् // देवेभिर्युक्तमदिति सुजोषोऽस्योनईखा / नासुवितेदधातु // 4 // एताऽउंव // सुभगाविश्वरूपाविपक्षी पृथु विस्तीर्णम प्रथमानम / पृथिव्यांवेद्याम् / देवेभिः देवै.युलम / अदितिः सजोषासमानजोषणामह / प्रौयमानास्योनंमुखं कृण्वानाकुर्वाणा / मुवितेसुगतेन्ट गेंग जारवा / दधात स्थापयतु || एताउनःएताश्चयत्तगृहहारः हेऋत्वि जमानाः व: युष्माकं सुभगा:विश्वरूपाः अनेकरूप चिक्तिताः / 149. For Private And Personal