________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 28 9 वचनवन्तयत्नवन्तंवा। रशनांविभ्रतम् वरूपानुवादः। यूपैहिपशवधनार्थ रज्जुर्वधाते / वशि कान्तम्भगम्भजनीयम्। इंद्रञ्चवयोधसमायुषोधारयितारंयजतु / किंकुर्वन् दैव्योहोतायजतु / - ककुभञ्चछन्दः इहें इंद्रियंवीर्यञ्च वशांवन्धविहतङ्गर्भघातिनीञ्चगांवयआयुश्च दधत्धारयन् / वन- स्पतिश्च सेंद्रईज्यमानः वेतुपिवतुाज्यस्य स्वमंशत्वमपिहेमनुष्यकोतर्यज // 33 // होतायक्ष तिशमिताशुतकतु हिरण्यपर्णमुक्थिनरशनाम्बिभ्रतंबशि भा. म्भगुमिन्द्रध्वयोधसम् // कुकुभुउछन्दाइहेंद्विय ब्वशांब्बेहतुङ्गांचयो में दधत्वाज्यस्य होतर्वज // 33 // होतायक्षुत्स्वाहाक्कतीरग्निम् // न होतावक्षत्स्वाहाकृतीरग्निहप॑तिम्पृथुग्ग्वरुणम्भेषजङ्गविक्षुत्त त्खाहाकृतीः / दैव्योहोतायजतुस्वाहाकृती:प्रयाजदेवताः। अग्निञ्चगृहपतिं पृथक्यजतु / 1 वरुणञ्चभेषजम् / तथा कविक्रान्तदर्शनं क्षत्रस्पहाराट्रक्षितारम् इंद्रञ्चवयोधसमायुषोधारयिA तारम् यजतु / किंकुर्वन्यजतु भतिछन्दसञ्चछन्दः इंद्रियञ्चवीर्य वृहत्महत् ऋभच गांवय For Private And Personal