________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir शु० नतु देवतात्वमिति यश्चोदयेत् तम्प्रत्याह / इत्थंभूतमेव वर्हिषोदेवतात्वमित्यदोषः / तथाहाय. रामपिदेवतात्वम् // 20 // होतायक्षयचस्वतीः। दैव्योहोतायजतु व्यचस्वतीय॑ञ्चनवतीर्गमनसं. वतीः। सुप्रायणाः साधुप्रगमनाः ऋताबध: सत्यटधोवा यजधोवा। हारः यत्तग्रहहारः 58 वाज्यस्यहोतयंज // 27 // होतावक्षुब्यर्चस्वती सुप्पायुणाई // उ. होतावक्षुय चस्वतोऽ सुप्पायुणाऽताबोहादेिवौहिरण्ययौं / ब्रहमाणुमिन्ट्रॅव्वयोधसम् // पत्रिच्छन्दऽहुहेन्द्रियन्तुर्भुवाहगाँव योदधुद्दान्त्वाज्ज्यस्युहोतुर्वज // 28 // होतावक्षत्सुपेशसासुशि हितीयबहुवचनान्तान्येतानिपदानि / देवीर्यज्ञफलदात्रीः हिरण्मयौ अविनाशिनौः। तथा / ब्रह्माणंपरिबटम् इन्द्वयोधमम् आयषोधारयितारम्चयजतु। पक्तिंचछन्दः / इहेत्यभिनयदर्शनम् / इहास्मिन्निन्द्र इन्द्रियवीर्यच तुर्यवाहंगांच आयुश्चदधत् धारयन् सेन्द्राद्वारश्चेज्यमानाव्यन्तु पिवन्तु आज्यस्यस्वमंशंत्वमपि हेमनुष्यहोतयंज // 28 // होतायक्षत्सुपेशसा / दैव्योहोताय For Private And Personal