________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir कवष्योन व्यचस्वतीः / लुप्तोपमानमेतत् / दिशवया:कवष्यः समुषिराः / व्यवस्वती:व्यञ्चनवत्यः गमनवत्यश्चया: / अश्विभ्यानटुरोदिश: / अखिभ्याञ्च वाअधिष्ठिता: यजगृहद्वारोदिश ववभूवुः / इंट्रोनरोदसौदुघे / इंद्रश्चयाअधिष्ठाय रोदसौद्यावापृथिव्यौदुहे / हकारसाघकार: / दुग्धवान् / याश्चाधिष्ठायदुहे धेनुर्भूत्वा सरस्वतीअश्विनौच / कस्मैदुहेकिञ्च टुह-है स्वत्त्युश्विनेन्द्रीयभेषज शुक्रन्नज्योतिरिन्द्रियम्पयुऽसोम परिनु तांघुतम्मधुव्यन्वाज्यस्युहोतुर्वज // 34 // होतावक्षत्सुपेशसोरेन ततन्दिवाशिवनासमंजातुसरखत्तात्त्विषिमिन्ट्रेनभैषजयनोनर / इत्यताह / इंद्रायभेषजं शुक्रशुक्लंजोतिश्च इंद्रियञ्चदुहे / अश्विसरस्वतीद्राश्च पयःप्रभृतीनिव्यन्तु त्वमपि हेमनुष्य होतराजासायज // 34 // होतायक्षत्सुपेशसोषे / होतायजतु सुपेशसासुरूपे / उपद्रतिद्दिवचनोपदेशा द्राविंश्च उषाश्चगृह्यते। नक्तन्दिवाराबीच अहनिच / यौचाखिनौ समजात: संश्लेषयत: सरस्वत्यासहितौ / विषिन्दीप्तिम् इंद्र। इंद्रभेषजच्च For Private And Personal