________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyanmandir (1) होतायक्षत्समिधेन्द्रम् / सौलामण्यामैन्द्रस्यपशोः प्रयाजप्रैषाः / एकादशऐन्ट्रानेकेप्रथमम्येत्यैन्द्राः / आप्रौदेवतास्तु इन्द्रस्यैवविभूतयइति // होतायक्षत् देव्यौहोतायजतु / समिधाइभकाष्ठेन हविर्भूतेन / समिधावासहितम् इन्द्रम् यइन्द्रः विषुस्थानेषु समिध्यते / प्रथमतावत् इडस्पदेपृथिव्या यजनायप्रदेशेसमिध्यते अग्न्यात्मना द्वितीयविद्युदात्मना समिधाते। * होतायक्षत्॥ होताव क्षत्समिधेन्ट्रॅमिडस्पदेनापृथिव्याऽ / / अधि // दिवोचम्मन्त्समिध्ध्यतुऽओजिष्ठश्चर्षणीसहाब्बेवाज्य है नाभौपृथिव्याअधि पृथिवीशब्देनान्तरिक्षमुच्यते। नाभिभूतेअन्तरिक्षप्रदेशे अधेउपरि तत:तीय मादित्यात्मना दिव:लाकस्य वमन्वर्षिष्ठेप्रदेशेसमिधाते एवंत्रिस्थानइन्द्रः स्तूयते / यश्च ओ जिठ: अतिशयेन बली / केषांमधो / चर्षणीसहाम् चर्षणयोमनुष्याः तान्येमहन्त अभिभवन्ति तेचर्षणीसहः देवाः तेषांचर्षणीसहां देवानांमधा / सचेज्यमानोबेत्तुपिबतु स्वमंशमा (1) इमिड: सौत्रामणिकाऽध्याय इति कात्यायनोक्ती : अयमध्यायः सौत्रामणीसम्बन्धी सौत्रामण्यङ्गभूतयोरेन्द्रवायो धस्याराद्यन्तपम्तोः प्रयाजानुयाजषरूपः नतश्च प्रजापत्यविसरस्वत्योऽध्यायस्य ऋषयः / * होतायक्षदेकादशवाहादशपुनरप्येवं चत्वारः षट्चत्वारि ठ० शत् / 145. For Private And Personal