________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir य. थोरथन्तरस्ययोनिः / तत्रप्रथमावृहती द्वितीयोसतोरहती। आभित्वाशरनोनुमः / श्राभिमुख्येन त्वांहेपूर नोनुमः नमामः / कथमिव अदुग्धाबधेनवः / यथावत्सान्प्रति अदुग्धाधेनवःनमन्ति एवंत्वांप्रतिहविर्भिः स्तोत्र : शस्वैश्वाभिमुख्य ननमामः / यहा णुस्ततौ। अयमनधातुःशब्दसारूप्यात् अभिनोनुमः अभिष्टुम: त्वांकृतकृत्या:सन्तः स्तुतस्तोत्राः कृतशास्त्राउद्यत हविष्काः / कथमिव / अटुग्धाइवधेनवः / यथाअटुग्ध अकृतकृत्याधेनवः वत्समभिष्टुवुः एवम् / कथंभूतं त्वामभिनोनुमः मोशानमिन्द्रतुस्त्थर्षः // 35 // नत्वान् // नत्वावाँर ॥ऽअन्योदि व्व्योनपार्थिवोनजातोन निष्प्यते // अश्वायन्तौमघवन्निन्द्रब्बा र ईशानमस्यजगतः / जङ्गमस्थ स्वदृशम् स्वःपश्यतीति स्वर्ट क् तस्वदृ शम / यद्दास्वरादित्यः तहत् योदृश्यतेसस्वदृ क्तवर्ड शम् / ईशानंच हेइन्द्रतस्त्युषः स्थितवतः स्थावरस्येत्यर्थः // 35 // नत्वावान् / येनत्वावान् त्वत्मदृशः अन्यः दिव्यःदिविभव: नचपार्थिवःअस्तौतिशेषः / नचजात: , नचजनिष्यतेउत्पत्स्यति अतःअश्वायन्तः अश्वान्कामयमानः हेमधवन् धनवन्इन्द्र / वाजिनः / For Private And Personal