________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चसः वहुव्यञ्चनाः / धाम्नास्थानेन ऋत्विक्संवन्धिनापत्यमानाः / पतऐश्वर्ये ऐश्वर्यकुर्वाणाः / याइत्यंभूता यजगृहद्वारस्तावयंस्तुम इतिशेषः // 16 // तेअस्य / तेउषासानक्ता उषाश्च नक्ताचरात्रि: / - अस्थाग्न : योनायोनी आहवनीयाख्य स्थितस्य योषणेभार्ये / दिव्येदिविभवे नकारोनर्थकः / तेइमयज्ञम् अवतांसुगुप्तंकुरुताम् / अड्डुरंसोमञ्च नोस्माकम् सम्पादयतामितिशेषः // 17 // दैव्याहोअग्ने // उकुव्यचसोधारमापत्त्य॑माना // 16 // तेऽस्य // तेऽस्यवो षणेदिन्धेनयोनाऽजुषासानक्ता॥डुमंबुज्जमवतामध्वरन्नः।१७ दैव्याहोतारा // ऽजुवमवरन्नोग्नेर्जुिब्बामुभिगृणीतम् // / कुणुतन्नविष्टिटम् // 18 // तिस्रोदेवौ // तिस्रोदे॒वोर्बुर्हिरेदस तारा / अयञ्चाग्नि रसौचमधाम: हेदैव्यौहोतारौ / ऊर्ध्वमध्वरंन: कुरुतम्देवयानयायिनौं कुरुत-, मित्यभिप्रायः / अग्नेजिह्वामभिगृणीतम् अग्निमुखं साधुवर्णयतमित्यर्थः / कृणुत कुरुतञ्च न:अस्माकं खिष्टिम् / साधुयजनम् // 18 // तिसादेवीः / तिस्रः देव्यः / वहि: आइदंसदन्तु / आसदन्तु आसीदन्तु 143. For Private And Personal