________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir मधामस्थाएधि मध्यमस्थानोभव / यथासजाताअपि यज्वानोभवन्ति तथास्यादित्यभिप्राय: / किञ्च / राज्ञां हेअभ्न विहव्यःविविधमाह्वातव्यः दीदिहिदीप्यस्व इहयनगृहे / यथाराजानोपि यज्वानोभवेयुः तथास्त्वित्यभिप्रायः // 5 // अतिनिहः। अतिक्रम्यनिहन्तृन् निपूर्वस्यहन्ते: उ:प्रत्ययः / प्रथमैकवचनस्यस्थाने द्वितीयावहुवचनंवाक्यसंवन्धात्। अतिनिधः / मेधतिःकुत्सित-है म्मड्यमुस्त्थाऽएंधिराज्जामग्नेब्विहुव्योदौदिहीह॥५॥ अतिनिहः॥ अतिनिहोऽअतिनिधोत्यचित्तिमत्त्य तिमग्ने // विश्वायुग्ने दरितासहस्वाथासम्मभ्यम्सुहवौगयिन्दा // 6 // अनाधुष्षयोजात कर्मा / अतिक्रम्यच कुत्सिताचरणान् / अत्यचित्तिम् अचित्तिरन्यमनस्कता। अतिक्रम्यचान्यमनस्कताम् अत्यरातिम् / अरातिरनुपजीव्योजन: तञ्चातिक्रम्य हेअग्ने / विश्वायग्ने टुरितानिसहस्व / विश्वानिदुरितानि सहस्वअभिभव हिरनर्थकः अथानन्तरम् अस्मभ्यंसहवीरां सपुवारयिन्धनं दा:दद्याः // 6 // अनाधृष्य: / यस्त्वमनाधृष्यः / अशक्यः खलौकर्तुम् / जातवेदाः / For Private And Personal