________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org छच महतेसौभगायऐश्वर्याय / किञ्चमाचरिषत् माचविनश्यतु उपसत्ता उपसदनस्यकर्ता यजमानःसह्यग्निमुपसौदति / तेतव। हेअग्ने / किञ्च / ब्रह्माणस्ते ब्राह्मणाश्च ऋत्विग्यजमाना: तवसंवन्धिनः / यशस:सन्तु / मत्वर्थोयलोप: यशश्विनःसन्तु / माअन्येयशस्विनःसन्तुअयजमानाअलङ्करिष्णवः // 2 // त्यामग्ने / हेअग्ने त्वाम् इमेब्राह्मणा: ऋत्विजःणतेवृण्वन्ति पसुत्तातेऽअग्ग्नेब्रहमाणस्तेयशस सन्तमान्ये // 2 // त्वामंग्ग्ने॥ त्वा / मैग्नेब्वृणतन्त्रात्म्मुणाऽद्यमशिवोऽग्नेस्वरंगी भवान // सुपुत्नहा यागाय। यतएवमत:प्रार्थयामः / शिव:शान्तः हेअग्ने संवरण ब्राह्मणै:सह एकस्मिन्वरणे / भव नःअस्माकम्। त्वन्देवोवयञ्चमत्या इत्यभिप्रायः / सपनहानोअभिमातिजिच्च / सपनानाहन्ताचभवास्माकम् अभिमातिशब्दोपिशववचन: / अतएवंव्यास्यायते / सपत्नानांहनाभव हतावशिष्टानांजताचभवेति / किञ्च / वेगयेस्वकीयगृहे जागृहिअप्रयुच्छन् / युच्छीप्रमादे / अप्र * भवच // भवेतायं इस्खोदोधमापद्यतेन कारेपरेइति सूत्र नभवेताकारस्य नकारेपरेदीर्घाभवति तेनभवानइति सिद्धम् प्रा० अ० 3 / सू० 108 // 142. For Private And Personal