________________ She Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir च्यते / स्वादिष्ठयाखाटुतमया मदिछयामदयितमया पिवखदशापवित्वात् द्रोणकलशंप्रतिगच्छ हेसोमधारया / यस्त्वम् इन्द्रायपातवे इन्द्रःपिवतु इत्यनेनाभिप्रायेण मुत:अभिषुतोस्माभिः // 25 // रक्षोहाविश्वचर्षणिः / अयमेवसोमः रक्षोहा रक्षसामपहन्ता विश्वचर्षणिः सर्वसाजगतोट्रष्टा। - यथार्हम्प्रति / अभिभासदत आभिमुख्य नसन्त: सौदतिवा / किमभ्यासदत् योनिस्थानम् / दिष्ठयापर्वखसोमधारया // इन्द्रायुपातवेसुतः ॥१५॥रक्षोहाबिश् प्रवचर्षणिभियोनिमोहते॥होणेसुधस्थमासदत्॥२६॥ [11] // 2 // इतिसंहितायांषशितितमोऽध्यायः // 26 // कथंभूताम् / अयोहते / अयसाकृष्णलोहेन हतमुत्कीर्णम् सोमभाजनीकृतम् / हतमितिविभक्तिव्यत्यय: योनिसामानाधिकरण्यात्। किनामा योनिम् द्रोणे / अवापिविभक्तिव्यत्ययः द्रोणंद्रोणकलशलक्षणम् / सधस्थंसहस्थानलक्षणम सोमानाम् // 26 // इतिउव्वटकृतीमन्वभाष्येषड्विंशतितमोध्यायः // 26 // For Private And Personal